SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ सु० ८-१३] चउवीसदंडएसु कोहोवउत्ताइजुयं ठितिआइदारदसगं अधवा कोहोवउत्ते य माणोवयुत्ता य १२, एवं असीति भंगा नेयव्वा, एवं जाव संखिजसमयोधिया ठिई । असंखेजसमयाहियाँए ठिईए तप्पाउग्गुक्कोसियाए ठिईए सत्तावीसं भंगा भाणियबा। [सु. १०-११ नेरइयाणं कोहोघउत्ताइवत्तब्धयापुत्वं बीयं ओगाहणठाणदारं] १०. इमीसे णं भंते ! रतणप्पभाए पुढवीए तीसाए निरयावाससय- ५ सहस्सेसु एगमेगसि निरयावासंसि नेरइयाणं केवतिया ओगाहंणाठाणा पण्णता ? गोयमा ! असंखेजा ओगाहणाठाणा पण्णत्ता। तं जहाजघन्निया ओगाहणा, पदेसाहिया जहन्निया ओगाहणा, दुप्पदेसाहिया जहन्निया ओगाहणा जाव असंखिज्जपदेसाहिया जहन्निया ओगाहणा, तप्पाउग्गुक्कोसिया ओगाहणा। ११. इमीसे णं भंते ! रतणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु १० एगमेगंसि निरयावासंसि जहन्नियाए ओगाहणाए वट्टमाणा नेरतिया किं कोहोवउत्ता० १ असीति भंगा भाणियवा जीव संखिजपदेसाधिया जहन्निया ओगाहणा। असंखेजपदेसाहियाए जहन्नियाए ओगाहणाए वट्टमाणाणं तप्पाउग्गुक्कोसियाए ओगाहणाए वट्टमाणाणं नेरइयाणं दोसु वि सत्तावीसं भंगा । [सु. १२-१३. नेरइयाणं कोहोवउत्ताइवत्तव्ययापुव्वं तइयं सरीरदारं] १५ १२. ईमीसे णं भंते ! रयण० जावं एगमेगसि निरयावासंसि नेरतियाणं कति सरीरया पण्णत्ता १ गोयमा ! तिण्णि सरीरया पण्णत्ता । तं जहा—वेउत्रिए तेयए कम्मए । १३. [१] इमीसे णं भंते ! जावं वेउब्वियसरीरे वट्टमाणा नेरतिया किं कोहोवयुत्ता० १ सत्तावीसं भंगी। [२] एतेणं गैमेणं तिण्णि सरीरा भाणियव्वा। २० १. नायव्वा ला २॥ २. °याहियठिती। अ° लो० ला० ला ३ ॥ ३. हियठितीए त ला ला ३ ॥ ४. भंगा णेयव्वा ला० ला ३ ॥ ५-६. हगट्टाणा लों० ला०॥ ७. 'आव' पदेन एकप्रदेशाधिका द्विप्रदेशाधिका इत्येवम् सर्वाऽपि सङ्ख्येयरूपा सङ्ख्या शीर्षप्रहेलिकापर्यन्ता योज्या॥८.माणाणं दोसु लों० ला १ । °माणाणं जाव णेरइयाणं सत्ता ला० ला ३ ॥९. इमीसे णं रय लो० ॥१०. 'जाव' पदेन ‘रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु' इति योज्यम् ॥ ११. 'जाव' पदेन ‘रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेस एगमेगंसि निरयावासंसि' इति बोध्यम्॥ १२.गाभाणियव्वा। ला ३ ।। १३. गमएणं ला ला ४ ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy