________________
_ वियाहपण्णत्तिसुत्तै सि० १०५ असंखेजो ठितिठांणा पण्णत्ता । तं जहा—जहन्निया ठिती, समयाहियो जहन्निया ठिई, दुसमयाहिया जहन्निया ठिती जावं असंखेजसमयाहिया जहन्निया ठिती, तप्पाउग्गुक्कोसिया ठिती।
८. इमीसे णं भंते ! रतणप्पभाएँ पुढवीए तीसाए निरयावाससतसहस्सेसु ५ एगमेगसि निरयावासंसि जहन्नियाए ठितीए वट्टमाणा नेरइया किं कोधोवउत्ता,
माणोवउत्ता, मायोवउत्ता, लोभोवउत्ता १ गोयमा ! सव्वे वि ताव होजा कोहोवउत्ता १, अहवा कोहोवउत्ता य माणोवउत्ते य २, अहवा कोहोवउत्ता य माणोवउत्ता यं ३, अहवा कोहोवउत्ता य मायोवउत्ते य ४, अहवा कोहोवउत्ता
य मायोवउत्ता य ५, अहवा कोहोवउत्ता य लोभोवउत्ते य ६, अहवा कोहोव१० उत्ता य लोभोवउत्ता य ७। अहवा कोहोवउत्ता य माणोवउत्ते य मायोवउत्ते
य १, कोहोवउत्ता य माणोवउत्ते य मायोवउत्ता य २, कोहोवउत्ता य माणोवउत्ता य मायोवउत्ते य ३, कोहोवउत्ता य माणोवउत्ता य मायाउवउत्ता य ४। एवं कोह-माण-लोभेण वि चउ ४। एवं कोह-माया-लोभेण वि चउ ४, एवं
१२। पच्छा माणेण मायाए लोभेण य कोदो भइयव्वो, ते कोहं अमुंचता ८। १५ एवं सत्तावीसं भंगा णेयव्वा।
९. इमीसे णं भंते ! रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि समयाधियाए जहन्नहितीए वट्टमाणा नेरइया किं कोधोवउत्ता, माणोवउत्ता, मायोवउत्ता, लोभोवउत्ता ? गोयमा ! कोहोवउत्ते य
माणोवउत्ते य मायोवउत्ते य लोभोवउत्ते य ४ । कोधोवउत्ता य माणोवउत्ता य २० मायोवउत्ता य लोभोवउत्ता य ८ । अधवा कोहोवउत्ते य माणोवउत्ते य १०,
१. "प्रथमपृथिव्यपेक्षया जघन्या स्थितिः दश वर्षसहस्राणि, उत्कृष्टा तु सागरोपमम्। एतस्यां च एकैकसमयवृद्धया असङ्खयेयानि स्थितिस्थानानि भवन्ति" अवृ०॥ २. हिया दुसमया लो० ॥ ३. 'जाव' पदेन त्रिसङ्ख्यातः सङ्खयेयसङ्ख्यारूप 'शीर्षप्रहेलिका'पर्यन्ता सकला सङ्ख्या योज्या, अर्थात् तिसमयाहिया जाव सीसपहेलियासमयाहिया, असंखेजसमयाहिया जहन्निया ठिती॥ ४. °ए तीसाए लों॥५.कोहोवउत्ता य मायोघउत्ता य एवं सत्तावीसं नेयम्वा ला० ला३॥ ६. य ३, एवं माया वि, लोभो वि कोहेण भइयव्वो। अह कोहोवउत्ता य माणोवउत्ते य मायोवउत्तो य । पच्छा माणेण लोभेण य। पच्छा मायाए लोभेण य। पच्छा माणेण मायाए लोभेण य कोहो भइयम्वो। ते कोहं अमुंचता ला १ । य ३, एवं माया वि लोमे वि ७ पच्छा माणेण लोभेण य ११ पच्छा मायाए लोभेण य १५ पच्छा माणेण मायाए १९ लोभेण य माणेण य मायाए कोहो भइयन्वो ते कोहं अमुंचता ला ४ ॥ ७. य। एवं सत्तावीसं ला २॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org