SearchBrowseAboutContactDonate
Page Preview
Page 92
Loading...
Download File
Download File
Page Text
________________ सु०५-१५] . कम्मवेदणं पडुञ्च मोक्खपरूवणाइ सिया ? हंता, गोयमा ! एस णं पोग्गले तीतमणतं सासयं समयं 'भुवि' इति वत्तव्वं सिया । ८. एस णं भंते ! पोग्गले पडुप्पन्नं सासयं समयं भवति' इति वत्तव्वं सिया १ हंता, गोयमा ! तं चेव उच्चारेतव्वं । ९. एस णं भंते ! पोग्गले अणागतमणतं सासतं समयं भविस्सति' ५ इति वत्तव्वं सिया ? हंता, गोयमा ! तं चेव उच्चारेतव्वं । १०. एवं खंधेण वि तिण्णि आलावगा । ११. एवं जीवेण वि तिण्णि आलावगा भाणितव्वा । [सु. १२-१५ छउमत्थ-केवलीणं कमसो असिझणाइ-सिझणाइपरूवणं] १२. छउमत्थे णं भंते ! मणूसे तीतमणंतं सासतं समयं केवलेणं १० संजमेणं, केवलेणं संवरेणं, केवलेणं बंभचेरवासेणं, केवलाहिं पवयणमाताहिं सिझिK बुझिसु जाव सव्वदुक्खाणमंतं करिसु ? गोतमा ! नो इणढे समढे। से केणद्वेणं भंते ! एवं वुच्चइ तं चेव जाव अंतं करेंसु ? गोतमा ! जे केई अंतकरा वा, अंतिमसरीरिया वा सबदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा सव्वे ते उप्पन्ननाण-दंसणधरा अरहा जिणे केवली भवित्ता ततो पच्छा सिझंति १५ बुझंति मुच्चंति परिनिव्वायति सव्वदुक्खाणमंतं करेंसु वा करेंति वा करिस्संति वा, से तेणद्वेणं गोतमा ! जाव सव्वदुक्खाणमंतं करेंसु । १३. पडुप्पन्ने वि एवं चेव, नवरं 'सिझंति' माणितव्वं । १४. अणागते वि एवं चेव, नवरं 'सिज्झिस्संति' भाणियव्वं । १५. जहा छउमत्थो तथा आंधोहिओ वि, तहा परमाहोहिओ वि। २० तिण्णि तिण्णि आलावगा भाणियव्वा । १. भविस्संति त्ति व लों० ॥ २ भंते तीत ला०॥ ३. °सयं केव° ला०॥ ४. सिझंसु बुझंसु ला। "सिझिसु इत्यादौ बहुवचनं प्राकृतत्वात्" अवृ०॥ ५. सु? जे केइ लो० ॥ ६. केवि ला २ ॥ ७. अरिहा जिणा के लों० ला २। अर्हा जिणा के ला ३ ॥ ८. छउमत्थे वहा आहोहिओ वि । तिन्नि तिन्नि आलावगा ला०॥ ९. माहोहिओ ला२-३ ॥ १०. “परम आधोऽवधि काद यः स परमाधोऽवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः" अवृ० । परमोहिओ लो० ला १-२-३ अवृपा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy