________________
२३
वियाहपण्णत्तिसुन्त
[स० १३०४
५. [१] से भंते! किं ओताए अवक्कमइ ? अंणाताए अवक्कमइ १ गोयमा ! आताए अवक्कमइ, णो अणाताए अवक्कमइ, मोहणिज्जं कम्मं वेदेमाणे । [२] से कैहमेयं भंते ! एवं ? गोतमा ! पुव्विं से एतं एवं रोयति इदाणिं से एवं एवं नो रोयइ, एवं खलु एतं एवं ।
[सु. ६. कम्मवेदणं पडुच मोक्खपरूवणं ]
१०
६. से नूणं भंते ! नेरइयस्स वा, तिरिक्खजोणियस्स वा, मॅणूसस्स वा, देवस्स वा जे कडे पांवे कम्मे, नत्थि णं तस्स अवेदइत्ता मोक्खो १ हंता, गोतमा ! नेरइयस्स वा, तिरिक्खजोणियस्स वा, मणुस्सस्स वा, देवस्स वा जे कडे पावे कम्मे, नत्थि तस्स अवेदइत्ता मोक्खो । से केणणं भंते ! एवं वुञ्चति नेरइयस्स वा जाव मोक्खो ? एवं खलु मए गोयमा ! दुविहे कम्मे पण्णत्ते, तं जहा - पदेसकम्मे य, अणुभागम् य । तत्थ णं जं तं पदेसकम्मं तं नियमा वेदेति, तत्थ णं जंतं अणुभागकम्मं तं अत्थेगइयं वेदेति, अत्थेगइयं नो वेएइ । णायमेतं अरहता, सुतमेतं अरहता, विष्णाय मेतं अरहता - " इमं कम्मं अयं जीवे अंब्भोवगमियाए वेदणाए वेइस्सइ, इमं कम्मं अयं जीवे उवक्कमियाए वेदणार वेईस्सइ । अहाकम्मं १५ अधानिकरणं जधा जधा तं भगवता दिङ्कं तथा तथा तं विप्परिणमिस्सतीति । से तेणेणं गोतमा ! नेरइयस्स वा ४ जाव मोक्खो ।
[सु. ७-११. पोग्गल - जीवाणं तिकालसासयत्तपरूवणं ]
७. एस णं भंते! पोग्गले तीतमणंतं सासयं समयं 'भुंवि' इति वत्तव्वं
१- २. " भावाए - स्वयम्, अणाताए- परेण " इत्यर्थः ॥ ३. से कहूं भंते! एवं ला० । से कह भंते ! एवं लों० । ' कहं ' ' कह' इत्येवं रूपद्वयमपि समीचीनम् 'मांसादेर्वा ' ८।१।२९ । हैमं सूत्रं दृश्यम् ॥ ४. मणुस्सस्स लों० ॥ ५. पावकम्मे ला० ।। ६. अवेदयन्ताए मोक्खे ? ला० । अवेदियत्ता मो' ला २ ॥ ७. तिरियस्स वा मणुयस्स वा ला ३ ॥ ८. पावकम्मे ला ३ ॥ ९. “ अब्भोवगमियाए ति प्राकृतत्वाद् अभ्युपगमः..., , तेन निर्वृत्ता आभ्युपगमिकी, तथा " अषृ० । मुद्रितमूलपाठे मुद्रितटीकाय त्वत्र “ अज्झोवगमियाए " इति वर्तते ॥ १०. वेदेस्सति लो० ॥ ११. पालिभाषायाम् भूतकालसूचकं 'भू' धातोः 'अभवि' 'अभवी' वा इति रूपद्वयं प्रसिद्धम् । अत्रापि आर्षत्वाद् आदिभूतस्य 'अ' आगमस्य लोपे गुणाभावे च अथवा हैमप्राकृतव्याकरणस्य ८|४|६० | सूत्रेण 'भुव' आदेशे 'भुवि ' ' भुवी' वा इत्येवं ज्ञेयम् । अथवा आर्षत्वाद् एव 'भू' धातोः पूर्वोक्तसूत्रेण 'भुव' रूपे जाते ततश्च भूतकालसूचके हैम० प्रा० ८|३|१६३ | सूत्रेण 'ईअ' प्रत्यये 'भुवीअ' इति सेत्स्यति, तस्य च बाहुल्येन 'भुवि', 'भुवी' वा रूपं साध्यम् । मूलपाठे 'भुवीति' प्रयोगः तस्य सन्धिविच्छेदे भुवि + इति' अथवा 'भुवी + इति' स्यात् । 'एतत् क्रियापदम् 'अभूत्' इत्यर्थे अत्र प्रयुक्तम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org