SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णचिन्तं [ स०९४०३३ गछच्इ, तेणेव उवागच्छित्ता हाए कयबलिकम्मे जंहा उववाइए परिसावण्णओ तहा भाणियव्त्रं जाव चंदणोक्खित्तगायसरीरे सव्वालंकारविभूसिए मज्जणघराओ पडिनिक्खमइ, मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उवट्टाणसाला जेणेव चाउघंटे आसरहे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता चाउघंटं आसरहं दुरूहेइ, चाउघंटं आसरहं दुरूहित्ता सकोरंटैमल्लदामेण छत्तेणं धरिज्जमाणेणं महया भडचडकर पहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मज्झमज्झेणं निग्गच्छइ, निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए तेणेव उवागच्छइ, तेणेव उवागच्छित्ता तुरएँ निगिण्हेर, तुरए निगिण्डित्ता रहं ठवेइ, रहं ठवित्ता रहाओ पच्चोरुहति, रहाओ पचोरुहिता पुप्फ- तंबोलाउहमादीयं वाहणाओ १० य विसज्जेइ, वाहणाओ विसज्जित्ता एगसडियं उत्तरासंगं करेइ, एगसाडियं उत्तरासंगं करेत्ता आयंते चोक्खे परमसुइब्भूए अंजलिमउलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता समणं भगवं महावीरं तिक्खुतो आयाहिणपयाहिणं करेइ, तिक्खुत्तो आयाहिणपयाहिणं करेत्ता जाव तिविहाए पज्जुवासणाए पज्जुवासेइ । ४५८ ५. १५ [सु. २९ - ३३. भगवंतदेसणासवणाणंतरं अम्मा-पिणं पुरओ जमालिस पव्यजगहणसंकष्पकणं ] २९. तए णं समणे भगवं महावीरे जमालिस्स खत्तियकुमारस्स तीसे य महतिमहा लियाए इसि० जाव धम्मकहा जाव परिसा पडिगया । ३०. तए णं से जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स २० अंतिएँ धम्मं सोचा निसम्म हट्ठ जाव उट्ठाए उट्ठेइ, उट्ठाए उट्ठेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमसित्ता एवं वयासी - सद्दहामि णं भंते! निग्गंथं १. " जहा उववाइए परिसावन्नओ त्ति यथा कौणिकस्योपपातिके परिवारवर्णक उक्तः स तथाऽस्यापीत्यर्थः, स चायम् - अणेगगणनायग-दंडनायगराईसर-तलवर माडंबिय - कोडुंबिय मंतिमहामंति-गणग-दोवारिथ अमच - चेड - पीढमद्द-नगर-निगम-सेट्ठि- [सेणा वइ- ] सत्थवाह दूय- संधिवाल सद्धिं संपरिवुडे त्ति,...एषां द्वन्द्वः, तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः सार्द्ध - सह " अवृ० । दृश्यतामौपपातिकसूत्रे पत्र ६६, सू० ३१ ॥ २. “ अमिलाते स्यादम्लातोऽपरिम्लानः कुरण्टकः " । " न म्लायति अभिलातः " - हैमनिघण्टुशेषे, अस्य रक्तानि वा पीतानि वा पुष्पाणि भवन्ति तानि च न म्लायन्ति ॥ ३. ए गिण्es, तुरए गिण्हित्ता रहं ला १ ॥ ४. 'साडिं उत्त' ला १ ॥ ५. अंतियं ला १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy