SearchBrowseAboutContactDonate
Page Preview
Page 470
Loading...
Download File
Download File
Page Text
________________ सु० ३-७] केवलिआईहिंतो असोचा सद्धम्माइलाभालाभवत्तव्वया ५. [१] असोचा णं भंते ! केवलिस्स वा जाव उवासियाए वा केवलं बंभचेरवासं आवसेज्जा १ गोयमा ! असोचा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं बंभचेरवासं आवसेज्जा, अत्थेगतिए केवलं बंभचेरवासं नो आवसेजा। [२] से केणद्वेणं भंते ! एवं वुच्चइ जाव नो आवसेज्जा ? गोयमा! ५ जस्स णं चरित्तावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोचा केवलिस्स वा जाव केवलं बंभचेरवासं आवसेज्जा, जस्स णं चरित्तावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोचा केवलिस्स वा जाव नो आवसेन्जा, से तेणद्वेणं जाव नो आवसेज्जा। ६. [१] असोचा णं! केवलिस्स वा जाव केवलेणं संजमेणं संजमेजा ? १० गोयमा ! असोचा णं केवलिस्स जाव उवासियाए वा जाव अत्थेगतिए केवलेणं संजमेणं संजमेजा, अत्थेगतिए केवलेणं संजमेणं नो संजमेजा। [२] से केणटेणं जाव नो संजमेजा ? गोयमा ! जस्स णं जयणावरणिजाणं कम्माणं खओवसमे कडे भवइ से णं असोचा केवलिस्स वा जाव केवलेणं संजमेणं संजमेजा, जस्स णं जयणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ १५ से णं असोच्चा केवलिस्स वा जाव नो संजमेज्जा, से तेणद्वेणं गोयमा ! जाव अत्थेगतिए नो संजमेजा। ७. [१] असोचा णं भंते ! केवलिस्स वा जाव उवासियाए वा केवलेणं संवरेणं संवरेज्जा १ गोयमा ! असोच्चा णं केवलिस्स जाव अत्थेगतिए केवलेणं संवरेणं संवरेज्जा, अत्थेगतिए केवलेणं जाव नो संवरेजा। [२] से केणद्वेणं जाव नो संवरेज्जा १ गोयमा ! जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलेणं संवरेणं संवरेजा, जस्स णं अज्झवसाणावरणिज्जाणं कम्माणं खओवसमे २० १. आवासिज्जा ला १॥ २. ते जाव ला १॥ ३. “इह वेदलक्षणानि चारित्रावरणीयानि विशेषतो ग्राह्याणि" अवृ०॥ ४. से एएण?णं ला १॥ ५. जइणा ला १ । “यतनावरणानि चारित्रविशेषविषयवीर्यान्तरायलक्षणानि मन्तव्यानि" अवृ०॥ ६. सेएणटेणं ला १॥ ७. “संवरशब्देन शुभाध्यवसायवृत्तेर्विवक्षितत्वात् तस्याश्च भावचारित्ररूपत्वेन तदावरणक्षयोपशमलभ्यत्वात् , अध्यवसानावरणीयशब्देनेह भावचारित्रावरणीयान्युक्तानि" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy