SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ ४१० वियाहपण्णत्तिसुत्तं [स०९ ३० ३१ [२] से केणटेणं भंते ! एवं वुच्चइ-असोचाणं जाव नो लभेजा सवणयाए ? गोयमा ! जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोचा केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णत्तं धम्मं लभेज सवणयाए, जस्स णं नाणावरणिज्जाणं कम्माणं खओवसमे नो कडे भवइ से णं असोचा ५ केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलिपण्णतं धम्मं नो लभेज सवणयाए, से तेणट्टेणं गोयमा ! एवं वुच्चइ-तं चेव जाव नो लभेज सवणयाए । ____३. [१] असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं बोहिं बुज्झेजा १ गोयमा ! असोचा णं केवलिस्स वा जाव अत्यंगतिए केवलं बोहिं बुज्झेजा, अत्थेगइए केवलं बोहिं णो बुज्झेजा। [२] से केणतुणं भंते ! जाव नो बुज्झेज्जा ? गोयमा ! जस्स णं दरिसणावरणिज्जाणं कम्माणं खओवसमे कडे भवइ से णं असोचा केवलिस्स वा जाव केवलं बोहिं बुज्झेजा, जस्स णं दरिसणावरणिजाणं कम्माणं खओवसमे णो कडे भवइ से णं असोच्चा केवलिस्स वा जाव केवलं बोहिं णो बुज्झेजा, से तेणटेणं जाव णो बुज्झेजा। ४. [१] असोचा णं भंते ! केवलिस्स वा जाव तप्पक्खियउवासियाए वा केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा ? गोयमा ! असोचा णं केवलिस्स वा जाव उवासियाए वा अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वइजा, अत्थेगतिए केवलं मुंडे भवित्ता अगाराओ अणगारियं नो पव्वएजा। [२] से केणटेणं जाव नो पव्वएजा ? गोयमा ! जस्स णं धम्मंतराइयाणं खओवसमे कडे भवति से णं असोच्चा केवलिस्स वा जाव केवलं मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, जस्स णं धम्मंतराइयाणं कम्माणं खओवसमे नो कडे भवति से णं असोचा केवलिस्स वा जाव मुंडे भवित्ता जाव णो पव्वएजा, से तेणटेणं गोयमा ! जाव नो पव्वएजा। २० १. लभिज्जा ला १॥ २. असुच्चा ला १॥ ३. "इह दर्शनावरणीयं दर्शनमोहनीयमभिगृह्यते, बोधेः सम्यग्दर्शनपर्यायत्वात्" अवृ० ॥ ४. सेएणटेणं ला १ ॥ ५. “केवलां-शुद्धां सम्पूर्णा वा अनगारितामिति योगः" अवृ०॥ ६. “धर्मस्य-चारित्रप्रतिपत्तिलक्षणस्य अन्तरा. यिकाणि धर्मान्तरायिकाणि तेषाम् , वीर्यान्तराय-चारित्रमोहनीयभेदानामित्यर्थः" अवृ०॥ ७. सेएणटेणं ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy