SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ सु० ९०-१०४] पयोगबंधस्स वित्थरआ परूवणा ३९३ अट्ठविहे पण्णते, तं जहा—नाणावरणिजकम्मासरीरप्पयोगबंधे जाव अंतराइयकम्मासरीरप्पयोगबंधे। ९८. णाणावरणिजकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं १ गोयमा! नाणपडिणीययाए णाणणिण्हवणयाए णाणंतराएणं णाणप्पदोसेणं णाणचासादणाए णाणविसंवादणाजोगेणं णाणावरणिजकम्मासरीरप्पयोगना- ५ माए कम्मस्स उदएणं णाणावरणिजकम्मासरीरप्पयोगबंधे। ९९. दरिसणावरणिजम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं १ गोयमा ! दंसणपडिणीययाए एवं जहा णाणावरणिज्जं, नवरं 'दंसंण' • नाम घेत्तव्वं जाव दंसणविसंवादणाजोगेणं दरिसणावरणिजकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं जाव प्पओगबंधे । १००. सायावेयणिजकम्मासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं १ गोयमा ! पाणाणुकंपयाए भूयाणुकंपयाए, एवं जहा सत्तमसए दसमु(छट्ट)देसए जाव अपरियावणयाए (स० ७ उ० ६ सु० २४) सायावेयणिजकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं सायावेयणिजकम्मा जाव बंधे । १०१. अस्सायावेयणिज० पुच्छा। गोयमा ! परदुक्खणयाए परसो- १५ यणयाए जहा सत्तमसए दसमु(छ8)देसए जाव परियावणयाए (स० ७ उ० ६ सु० २८) अस्सायावेयणिजकम्मा जाव पयोगबंधे। १०२. मोहणिजकम्मासरीरप्पयोग० पुच्छा। गोयमा ! तिव्वकोहयाए तिवमाणयाए तिब्वमायाए तिबलोभाए तिव्वदंसणमोहणिज्जयाए तिव्वचरित्तमोहणिजयाए मोहणिजकम्मासरीर० जाव पयोगबंधे । १०३. नेरइयाउयकम्मासरीरप्पयोगबंधे णं भंते ! पुच्छा० । गोयमा ! महारंभयाए महापरिग्गहयाए पंचिंदियवहेणं कुणिमाहारेणं नेरइयाउयकम्मासरीरप्पयोगनामाए कम्मस्स उदएणं नेरइयाउयकम्मासरीर० जाव पयोगबंधे । १०४. तिरिक्खजोणियाउयकम्मासरीरप्पओग० पुच्छा। गोयमा ! माइलयाए नियडिल्लयाए अलियवयणेणं कूडतूल-कूडमाणेणं तिरिक्खजोणियकम्मा- २५ सरीर जाव पयोगबंधे। १. 'णाण' स्थाने 'दर्शन' शब्दो योज्य इति भावः ॥ २. “निकृतिः-परवञ्चनार्थ चेष्टा; मायाप्रच्छादनार्थ मायान्तरमित्येके; अत्यादरकरणेन परवञ्चनमित्यन्ये" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy