SearchBrowseAboutContactDonate
Page Preview
Page 451
Loading...
Download File
Download File
Page Text
________________ ३९२ वियाहपण्णत्तिसुत्तं [स० ८ उ० ९ [सु. ९०-९६. तेयगसरीरप्पओगबंधस्स भेय-पभेयाइनिरूषणापुव्वं वित्थरओ परूषणा] ९०. तेयासरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहा-एगिदियतेयासरीरप्पयोगबंधे, बेइंदिय०, तेइंदिय०, ५ जाव पंचिंदियतेयासरीरप्पयोगबंधे। ९१. एगिदियतेयासरीरप्पयोगबंधे णं भंते ! कइविहे पण्णत्ते १ एवं एएणं अभिलावेणं भेदो जहा ओगाहणसंठाणे जाव पजेत्तसव्वट्ठसिद्धअणुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिंदियतेयासरीरप्पयोगबंधे य अपज्जत्तसव्वट्ठसिद्धअणुत्तरोववाइय० जाव बंधे य । ९२. तेयासरीरप्पयोगबंधे णं भंते ! कस्स कम्मस्स उदएणं ? गोयमा ! वीरियसजोगसद्दव्वयाए जाव आउयं वा पडुच्च तेयासरीरप्पयोगनामाए कम्मस्स उदएणं तेयासरीरप्पयोगबंधे। ९३. तेयासरीरप्पयोगबंधे णं भंते ! किं देसबंधे सव्वबंधे ? गोयमा ! देसबंधे, नो सव्वबंधे। १५ ९४. तेयासरीरप्पयोगबंधे णं भंते ! कालओ केवचिरं होइ १ गोयमा ! दुविहे पण्णत्ते, तं जहा-अणाईए वा अपज्जवसिए, अणाईए वा सपज्जवसिए । ९५. तेयासरीरप्पयोगबंधंतरं णं भंते ! कालओ केवच्चिरं होइ ? गोयमा ! अणाईयस्स अपज्जवसियस्स नत्थि अंतरं, अणाईयस्स सपजवसियस्स नत्थि अंतरं। ९६. एएसि णं भंते ! जीवाणं तेयासरीरस्स देसबंधगाणं अबंधगाण य २० कयरे कयरेहितो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा तेयासरीरस्स ___अबंधगा, देसबंधगा अणंतगुणा । [सु. ९७-११९. कम्मगसरीरप्पओगबंधस्स भेय-पभेयाइनिरूषणापुव्वं वित्थरओ परूषणा] . ९७. कम्मासरीरप्पयोगबंधे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! १. प्रज्ञापनासूत्रे 'ओगाहणसंठाण' नामके एकविंशतितमे पदे अयं समग्रो निर्देश; सूत्र १५३६१५३९, पृ०३४४. महावीर प्रकाशन ॥ २. अत्र यः अयम पर्यन्ततानिर्देशकारी पाठः दर्शितः स प्रज्ञापनासूत्रे न दृश्यते परन्तु अस्य पर्यन्ततानिर्देशकारिणः पाठस्य तात्पर्य तु विद्यते एव ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy