SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ ३९० वियाहपण्णत्तिसुत्तं [स० ८ उ०९ ७६. [१] जीवस्स णं भंते ! रयणप्पभापुढविनेरइयत्ते णोरयणप्पभापुढवि० पुच्छा । गोयमा ! सव्वबंधंतरं जहन्नेणं दस वाससहस्साई अंतोमुहुत्तमन्महियाई, उक्कोसेणं वणस्सइकालो। देसबंधंतरं जहन्नेणं अंतोमुहुत्तं; उक्कोसेणं अणंतं कालं, वणस्सइकालो। [२] एवं जाव अहेसत्तमाए, नवरं जा जस्स ठिती जहन्निया सा सव्वबंधंतरे जहन्नेणं अंतोमुहुत्तमब्भहिया कायब्वा, सेसं तं चेव । ७७. पंचिंदियतिरिक्खजोणिय-मणुस्साण जहा वाउक्काइयाणं । ७८. असुरकुमार-नागकुमार जाव सहस्सारदेवाणं एएसिं जहा रयणप्पभोगाणं, नवरं सव्वबंधंतरे जस्स जा ठिती जहन्निया सा अंतोमुहुत्तमब्भहिया १० कायव्वा, सेसं तं चेव। ७९. जीवस्स गं भंते आणयदेवत्ते नोआणय० पुच्छा । गोयमा ! सव्वबंधतरं जहन्नेणं अट्ठारससागरोवमाई वासपुहत्तमभहियाइं; उक्कोसेणं अणंतं कालं, वणस्सइकालो। देसबंधंतरं जहन्नेणं वासपुहत्तं; उक्कोसेणं अणंतं कालं, वणस्सइकालो। एवं जाव अचुए; नवरं जस्स जा ठिती सा सव्वबंधंतरे जहन्नेणं १५ वासपुहत्तमभहिया कायव्वा, सेसं तं चेव । ८०. गेवेजकप्पातीय० पुच्छा। गोयमा ! सव्वबंधंतरं जहन्नेणं बावीस सागरोवमाई वासपुहत्तमब्भहियाइं; उक्कोसेणं अणंतं कालं, वणस्सइकालो । देसबंधंतरं जहन्नेणं वासपुहत्तं, उक्कोसेणं वणस्सइकालो। ८१. जीवस्स ण भंते ! अणुत्तरोववातिय० पुच्छा । गोयमा ! सव्वबंधतरं २० जहन्नेणं एक्त्तीसं सागरोवमाइं वासपुहत्तमभहियाई, उक्कोसेणं संखेन्जाइं सागरोवमाई । देसबंधंतरं जहन्नेणं वासपुहत्तं, उक्कोसेणं संखेन्जाइं सागरोवमाई । ८२. एएसि णं भंते ! जीवाणं वेउब्वियसरीरस्स देसबंधगाणं, सव्वबंधगाणं, अबंधगाण य कयरे कयरेहिंतो जाव विसेसाहिया वा १ गोयमा ! सव्वत्थोवा जीवा वेउव्वियसरीरस्स सव्वबंधगा, देसबंधगा असंखेजगुणा, अब२५ धगा अणतगुणा। १. भापुढवीनेरइयाणं मु० ॥ २. “उक्कोसेणमित्यादि । उत्कृष्टं सर्वबन्धान्तरं देशबन्धान्तरं च संख्यातानि सागरोपमाणि, यतो नानन्तकालमनुत्तरविमानच्युतः संसरति। तानि च जीवसमासमतेन द्विसंख्यानीति" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy