SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ सु० ५४-७५] पयोगबंधस्स वित्थरओ परूवणा ३८९ गोयमा ! सव्वबंधे जहन्नेणं एकं समयं, उक्कोसेणं दो समया। देसबंधे जहन्नेणं एकं . समयं, उक्कोसेणं तेत्तीसं सागरोवमाइं समयूणाई। ६७. वाउक्काइयएगिदियवेउव्विय० पुच्छा । गोयमा ! सव्वबंधे एकं समयं; देसबंधे जहन्नेणं एवं समयं, उक्कोसेणं अंतोमुहुत्तं । ६८. [१] स्यणप्पभापुढविनेरइय० पुच्छा । गोयमा ! सव्वबंधे एक्कं समयं; ५ देसबंधे जहन्नेणं दसवाससहस्साई तिसमयऊणाई, उक्कोसेणं सागरोवमं समऊणं । [२] एवं जाव अहेसत्तमा। नवरं देसबंधे जस्स जा जहन्निया ठिती सा तिसमऊणा कायव्वा, जा च उक्कोसिया सा समयूणा। ६९. पंचिंदियतिरिक्खजोणियाण मणुस्साण य जहा वाउक्काइयाणं । ७०. असुरकुमार-नागकुमार० जाव अणुत्तरोववाइयाणं जहा नेरइयाणं, १० नवरं जस्स जा ठिई सा भाणियव्वा जाव अणुत्तरोववाइयाणं सव्वबंधे एकं समय देसबंधे जहन्नेणं ऐक्कत्तीस सागरोवमाइं तिसमयूणाई, उक्कोसेणं तेत्तीसं सागरोवमाई समयूणाई। ७१. वेउब्वियसरीरप्पयोगबंधंतरं णं भंते! कालओ केवैच्चिरं होइ ? गोयमा ! सव्वबंधंतरं जहन्नेणं एक्कं समयं, उक्कोसेणं अणंतं कालं, अणंताओ १५ जाव आवलियाए असंखेजइभागो। एवं देसबंधंतरं पि। ७२. वाउक्काइयवेउव्वियसरीर० पुच्छा । गोयमा ! सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पलिओवमस्स असंखेजइभागं । एवं देसबंधंतरं पि। ७३. तिरिक्खजोणियपंचिंदियवेउब्वियसरीरप्पयोगबंधंतर० पुच्छा। गोयमा ! सबबंधंतरं जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं पुवकोडीपुहत्तं । एवं २० देसबंधतरं पि। ७४. एवं मैणूसस्स वि। ७५. जीवस्स णं भंते ! वाउकाइयत्ते नोवाउकाइयत्ते पुणरवि वाउकाइयत्ते वाउकाइयएगिदियवेउव्विय० पुच्छा। गोयमा ! सव्वबंधंतरं जहन्नेणं अंतोमुहुत्तं, उक्कोसेणं अणंतं कालं, वणस्सइकालो। एवं देसबंधंतरं पि ।..... १. समजणाई ला १॥ २. समजणाई ला १ ॥ ३. °वा, जस्स जाव उक्कोसा सा स° मु०॥ १. इकत्तीसं ला १॥ ५. किश्चिरं ला १॥ ६. मणुस्सस्स ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy