SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ ३६४ . वियाहपण्णत्तिसुत्तं [स० ८.उ०६ सणलोमं वा कप्पासलोमं वा तणसूयं वा दुहा वा तिहा वा संखेनहा वा छिंदित्ता अगणिकायंसि पक्खिवेजा, से नूणं गोयमा ! छिन्नमाणे छिन्ने, पक्खिप्पमाणे पक्खित्ते, डज्झमाणे दड्ढे ति वत्तव्वं सिया? हंता, भगवं ! छिज्जमाणे छिन्ने जाव दड्ढे त्ति वत्तव्वं सियाँ। "[२] से जहा वा केइ पुरिसे वत्थं अहतं वा धोतं वा तंतुंग्गयं वा मंजिट्ठादोणीए पक्खिवेजा, से नूणं गोयमा! उक्खिप्पमाणे उक्खित्ते, पक्खिप्पमाणे पक्खित्ते, रजमाणे रत्ते ति वत्तव्वं सिया ? हंता, भगवं! उक्खिप्पमाणे उक्खित्ते जाव रत्ते त्ति वत्तव्वं सिया। से तेणटेणं गोयमा ! एवं वुच्चइ-आराहए, नो विराहए"। १० [सु. १२-१३. झियायमाणे पदीवे अगारे य जोइजलणपडिपादणं] १२. पईवस्स णं भंते ! झियाँयमाणस्स किं पंदीवे झियांति, लैंट्ठी झियाइ, वत्ती झियाइ, "तेले झियाइ, दीवचंपए झियाइ, जोती" झियाइ ? गोयमा ! नो पदी झियाइ, जाव नो दीवचंपए झियाइ, जोती झियाइ । १३. अंगारस्स णं भंते ! झियायमाणस्स किं अगारे झियाइ, कुड्डा १५ झियायंति, कैंडणा झियायंति, धारणा झियायंति, बैलहरणे झियाइ, वंसी झिया यंति, मेल्ला झियायंति, वैग्गा झियायंति, छित्तरा झियायंति, छौंणे झियाति, जोती १. "तणसूयं व त्ति तृणाग्रं वा" अवृ०॥ २. °माणे डझे ति व ला १॥ ३. °या। जह केइ पुरिसे ला १। ४. "तंतुम्गयं ति तन्त्रोद्गतं-तूरि-वेमादेरुत्तीर्णमात्रम्" अवृ० ॥ ५. °माणे जाव ला १॥ ६. से एणढे ला १॥ ७. झियायमाणस्स त्ति ध्मायतः-ध्मायमानस्य वा ज्वलत इत्यर्थः" अवृ०॥ ८.“प्रदीपः दीप-यष्ट्यादिसमुदायः" अवृ०॥ ९. “झियाति त्ति ध्मायति ध्मायते वा ज्वलति" अवृ०॥ १०. "दीपयष्टिः" अवृ०॥ ११. "दशा" अवृ०। 'बत्ती' इति भाषायाम, 'वाट' 'बत्ती' इति प्रसिद्धं वचनम॥ १२. तिलं ला १॥ १३. "दीवचंपए त्ति दीपस्थगनकम्" अवृ०॥ १४. "अग्निः" अवृ०॥ १५. आगारस्स ला १। “अगारं-कुटीगृहम्" अवृ०॥१६. “भित्तयः" अवृ०॥ १७. "कडण त्ति त्रटिकाः" अवृ०॥ १८. “धारण त्ति बलहरणाधारभूते स्थूणे" अवृ०॥ १९. “धारणयोरुपरिवर्ति तिर्यगायतकाष्ठम् , 'मोभ' इति यत् प्रसिद्धम्" अवृ०॥ २०. "वंशाः-छित्त्वराधारभूताः" अवृ०॥ २१. "मल्ला:-कुड्यावष्टम्भन-स्थाणवः, बलहरणाधारणाश्रितानि वा छित्त्वराधारभूतानि ऊर्ध्वायतानि काष्ठानि" अवृ०॥ २२. “वल्काः-वंशादिबन्धनभूता वटादित्वचः" अवृ०॥ २३. “छित्त्वराणि-वंशादिमयानि छादनाधारभूतानि किलिञ्जानि" अवृ०॥ २४. “छादनंदर्भादिमयं पटलम्" अवृ०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy