SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ सु० २०] रहमुसलसंगामस्स वित्थरओ वण्णणं ३०९ "[५] तए णं से वरुणे नागनत्तुए जेणेव मजणघरे तेणेव उवागच्छति' जहा कूणिओ (सु. ८) जाव पायच्छित्ते सव्वालंकारविभूसिते सन्नद्धबद्ध० सकोरेंटमल्लदामणं जाव धरिजमाणेणं अणेगगणनायग जाव दूयसंधिवाल. सद्धिं संपरिबुडे मज्जणघरातो पडिनिक्खमति, पडिनिक्खमित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव चातुघंटे आसरहे तेणेव उवागच्छइ, उवागच्छित्ता चातुघंटे ५ आसरहं दुरूहेइ, दुरूहित्ता हय-गय-रह जाव संपरिवुडे महता भडचडंगर० जाव परिक्खित्ते जेणेव रहमुसले संगामे तेणेव उवागच्छइ, उवागच्छित्ता रहमुसलं संगामं ओयाते। “[६] तए णं से वरुणे णागनतुए रहमुसलं संगामं ओयाते समाणे अयमेयारूवं अभिग्गहं अभिगिण्हइ-कप्पति मे रहमुसलं संगाम संगामेमाणस्स १० जे पुज्विं पहणति से पडिहणित्तए, अवसेसे नो कप्पतीति । अयमेतारूवं अभिग्गहं अभिगिण्हित्ता रहमुसलं संगाम संगामेति । “[७] तएणं तस्स वरुणस्स नागनतुयस्स रहमुसलं संगाम संगामेमाणस्स एगे पुरिसे सरिसए सरित्तए सरिव्वए सरिसभंडमत्तोवगरणे रहेणं पडिरहे हव्वमागते। "[८] तए णं से पुरिसे वरुणं णागणत्तुयं एवं वयासी-पहण भो! वरुणा! णागणत्तुया ! पहण भो! वरुणा! णागणत्तुया!। तए णं से वरुणे णागणत्तुए तं पुरिसं एवं वेदासिनो खलु मे कप्पति देवाणुप्पिया ! पुट्विं अहयस्स पहणित्तए, तुमं चेव पुव्वं पहणाहि । " [९] तए णं से पुरिसे वरुणेणं णागणत्तुएणं एवं वुत्ते समाणे आसुरुत्ते २० जाव मिसिमिसेमाणे धणुं परामुसति, परामुसित्ता उसुं परामुसति, उसुं परामुसित्ता ठाणं ठाति, ठाणं ठिचा आयतकण्णायतं उसु करेति, आयतकण्णायतं उसुं करेत्ता वरुणं णागणत्तुयं गाढप्पहारीकरेति । १. ति, तेणेव उवागच्छित्ता जहा कूणिओ ला १॥ २. हति चातुग्घंटं आसरहं दुरुहेत्ता हय° ला १॥ ३. डकर° ला १॥ ४. सरिसत्तए सरिसव्वए मु० मुद्रितवृत्तौ च; हस्तलिखितसूत्र वृत्तिपुस्तकेषु तु मूलानुसार्येव पाठः ॥ ५. वदासी मु०॥ ६. “आसुरुत्ते त्ति आशु-शीघ्रम् , रुप्तः-कोपोदयाद् विमूढः 'रूप लुप विमोहने' इति वचनात् ; स्फुरितकोपलिङ्गो वा” अवृ०॥ ७. परामसति ला १॥ ८. परामसित्ता ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy