SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ सु० १२-२३] कामभोगे पडुश्च विविहा परूवणा २९९ [सु. १९. कामभोगि-नोकामि-नोभोगि-भोगीणं जीवाणमप्पाबहुयं] १९. एतेसि णं भंते ! जीवाणं कामभोगीणं, नोकामीणं, नोभोगीणं, भोगीण य कतरे कतरेहिंतो जाव विसेसाहिया वा ? गोयमा ! सव्वत्थोवा जीवा कामभोगी, नोकामी नोभोगी अणतगुणा, भोगी अणंतगुणा । [सु. २०.२३. भघियदेव-भषियआहोहिय-भवियपरमाहोहिय भषियकेवलीणं खीणदेहाणं मणुस्साणं भोगित्तपरूवणा] २०. छउमत्थे णं भंते ! मणुस्से जे भविए अन्नयरेसु देवलोएसु देवत्ताए उववज्जित्तए, से नूणं भंते ! से खीणभोगी नो पभू उहाणेणं कम्मेणं बलेणं वीरिएणं पुरिसक्कारपरक्कमेणं विउलाई भोगभोगाइं भुंजमाणे विहरित्तए, से नूणं भंते ! एयमढे एवं वयह ? गोयमा ! णो इणढे समढे, पभू णं से उट्ठाणेण वि कम्मेण १० वि बलेण वि वीरिएण वि पुरिसक्कारपरक्कमेण वि अन्नयराइं विपुलाई भोगभोगाई भुंजमाणे विहरित्तए, तम्हा भोगी, भोगे परिचयमाणे महानिजरे महापज्जवसाणे भवति । २१. आहोहिए णं भंते ! मणुस्से जे भविए अन्नयरेसु देवलोएसु०, एवं चेव जहा छउमत्थे जाव महापज्जवसाणे भवति । २२. परमाहोहिए णं भंते ! मणुस्से जे भविएं तेणं चेव भवग्गहणणं १५ सिज्झित्तए जाव अंतं करेत्तए, से नूणं भंते ! से खीणभोगी० सेसं जहा छउमत्थस्स। २३. केवली णं भंते ! मणूसे जे भविएं तेणं चेव भवग्गहणेणं० एवं चेव जहा परमाहोहिए जाव महापज्जवसाणे भवति । १. वाणं कामीणं भोगीणं णो कामीणं ला १॥ २. °वा कामी भोगी, णोकामी ला १॥ ३. “भोगो जीवस्य यत्र अस्ति तद् भोगि-शरीरम् , तत् क्षीणम्-तपोरोगादिभिः यस्य स क्षीणभोगी-क्षीणतनुः, दुर्बल इति यावत्" अवृ०॥ ४. यः छद्मस्थो मनुष्यः देवलोके देवत्वेन उपपत्तुं योग्यः स मरणासन्नावस्थायां क्षीणभोगी दुर्बलः अतः स अन्तिमावस्थायां जीवन् अपि उत्थानादिना अन्यतरान् भोगान् भोक्तुं न समर्थः इत्येवं यूयं वदथ ? यदि न समर्थः इति वदथ तदा स कथं भोगी ? इति प्रश्नः । उत्तरं तु-तादृशोऽपि दुर्बलः अन्तिमावस्थायां जीवन भोगान् भोक्तुं समर्थः अत एव भोगी परन्तु भोगान् परित्यजन् स महानिर्जरः इति । अत्र वृत्तिकारा एवं स्पष्टयन्ति–“स क्षीणभोगी मनुष्यः ‘अन्नतराईति एकतरान् कांश्चित् क्षीणशरीरसाधूचितान् , एवं च उचितभोगभुक्तिसमर्थत्वात् भोगित्वम् , तत्प्रत्याख्यानाच्च तत्त्यागित्वम् , ततो निर्जरा, ततोऽपि च देवलोकगतिः ॥ ५. वदह ला १॥ ६.ए तेणेव भव मु०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy