SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ २० वियाहपण्णत्तिसुत्तं [स०७ उ०२ तस्स णं सव्वपाणेहिं जाव सव्वसत्तेहिं 'पञ्चक्खायं' इति वदमाणस्स सुपञ्चक्खायं भवति, नो दुपञ्चक्खायं भवति । एवं खलु से सुपच्चक्खाई सव्वपाणेहिं जाव सव्वसत्तेहिं 'पञ्चक्खायं' इति वयमाणे सच्चं भासं भासति, नो मोसं भासं भासति, एवं खलु से सच्चवादी सव्वपाणेहिं जाव सव्वसत्तेहिं तिविहं तिविहेणं संजयविरयपडिहयपञ्चक्खायपावकम्मे अकिरिए संवुडे [एगंतअदंडे] एगंतपंडिते यावि भवति । से तेणटेणं गोयमा ! एवं वुच्चइ जाव सिय दुपञ्चक्खायं भवति । [सु. २-८. पञ्चक्खाणभेय-पभेयपरूषणा] २. कतिविहे णं भंते ! पञ्चक्खाणे पण्णत्ते १ गोयमा ! दुविहे पञ्चक्खाणे पण्णत्ते, तं जहा--मूलगुणपञ्चक्खाणे य उत्तरगुणपञ्चक्खाणे य। ३. मूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पण्णते ? गोयमा ! दुविहे पण्णत्ते, तं जहा-सव्वमूलगुणपञ्चक्खाणे य देसमूलगुणपञ्चक्खाणे य । ४. सव्वमूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णते, तं जहा—सव्वातो पाणातिवातातो वेरमणं जाव सव्वातो परिग्गहातो वेरमणं। १५ ५. देसमूलगुणपञ्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! पंचविहे पण्णत्ते, तं जहां-थूलातो पाणातिवातातो वेरमणं जावं थूलातो परिग्गहातो वेरमणं । ६. उत्तरगुणपञ्चक्खाणे णं भंते ! कतिविहे पण्णत्ते ? गोयमा ! दुविहे पण्णत्ते, तं०-सव्वुत्तरगुणपञ्चक्खाणे य, देसुत्तरगुणपच्चक्खाणे य । ७. सव्वुत्तरगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते १ गोयमा! दसविहे पण्णत्ते, तं जहा अणागतं १ अतिकंतं २ कोडीसहितं ३ नियंटियं ४ चेव । सागारमणागारं ५-६ परिमाणकडं ७ निरवसेसं ८॥१॥ सौकेयं ९ चेव अद्धाए १०, पच्चक्खाणं भवे दसहा । ८. देसुत्तरगुणपच्चक्खाणे णं भंते ! कतिविहे पण्णत्ते १ गोयमा ! सत्तविहे पण्णत्ते, तं जहा-दिसिव्वयं १ उवभोग-परीभोगपरिमाणं २ अणत्थदंड१. हा मूलातो ला १ ॥ २. °व मूलाओ परि° ला १॥ ३. साएयं ला १॥ २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy