SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ सु० १-५] एगजीवएगसमयइह-परभवियाउवेदणवत्तव्वयाई [सु. २-४. जीव-चउवीसदंडगेसु आउघियारो] २. जीवे णं भंते! जे भविए नेरइएसु उववज्जित्तए से णं भंते ! किं साउए संकमति, निराउए संकमति ? गोयमा ! साउए संकमति, नो निराउए संकमति । ३. से णं भंते ! आउए कहिं कडे ? कहिं समाइण्णे ? गोयमा ! पुरिमे भवे कडे, पुरिमे भवे समाइण्णे। ४. एवं जाव वेमाणियाणं दंडओ। [सु. ५. चउव्विहं जोणिं पडुच्च आउबंधषियारो] ५. से नूणं भंते ! जे जं भविए जोणिं उववजित्तए से तैमाउयं पकरेइ, तं जहा-नेरतियाउयं वा जाव देवाउयं वा ? हंता, गोयमा ! जे जं भविए जोणिं उववजित्तए से तमाउयं पकरे', तं जहा–नेरइयाउयं वा, तिरि०, मणु०, १० देवाउयं वा। नेरइयाउयं पकरेमाणे सत्तविहं पकरेइ, तं जहा–रयणप्पभापुढविनेरइयाउयं वा जावे अहेसतमापुढविनेरइयाउयं वा । तिरिक्खजोणियाउयं पकरेमाणे पंचविहं पकरेइ, तं जहा—एगिंदियतिरिक्खजोणियाउयं वा, भेदो सव्वो भाणियव्वो। मणुस्साउयं दुविहं । देवाउयं चउव्विहं । सेवं भंते ! सेवं भंते ! ति। ॥ पंचमसए तइओ उद्देसओ ॥ ५.३ ॥ [चउत्थो उद्देसओ ‘सद्द'] [सु. १-४. छउमत्थ-केवलीणं संख-सिंगाइसहसवणषियारो] १. छउमत्थे णं भंते ! मणुस्से आँउडिजमाणाइं सद्दाइं सुणेति, तं जहा-संखसद्दाणि वा, सिंगसदाणि वा, संखियसदाणि वा, खैरमुहिसदाणि वा, २० १. “जे जं भविए जोणि उववजित्तए त्ति विभक्तिपरिणामात् यः यस्यां योनौ उत्पत्तुं योग्य इत्यर्थः" अवृ०॥ २. त्तमा लों० ला० ॥ ३. करति रति ला १॥ ४. °इ नेरतिया ला०॥ ५. 'जाव' पदेन 'शर्कराप्रभा' आदिकाः पञ्च नरकभूमयो वाच्याः ॥ ६. °त्तमपु° ला १॥ ७. द्वीन्द्रियादिको भेदो ज्ञेयः॥ ८. संमूछिम-गर्भजभेदेन॥ ९. भवनपत्यादिभेदेन ॥ १०. मणूसे ला०, अस्मिन् पुस्तके विशेषतः अयं पाठः॥ ११. “जुड बन्धने' इति वचनाद् आजोड्यमानेभ्यः-आसंबध्यमानेभ्यः मुख-हस्तदण्डादिना सह शङ्क-पटह-झलर्यादिभ्यो वाद्यविशे. षेभ्यः, आकुश्यमानेभ्यो वा एभ्य एव ये जाताः शब्दाः, ......तान् शब्दान् शृणोति। इह च प्राकृतत्वेन ‘शब्द 'शब्दस्य नपुंसकनिर्देशः” अवृ०॥ १२. “शङ्खिका-हस्वः शङ्खः" अवृ०॥ १३. "काहला" अवृ० । खरमुहियस लो० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy