SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ १९२ विवाहपण्णत्तसुतं [तइओ उद्देसओ 'गंठिय '] [सु. १. एगं जीवं पडुच्च एगंसि समए इह - परभवियाउयवेद णविसए अण्णउत्थियमय निरासपुव्ययं भगवओ समाधाणं ] ५ १. अण्णउत्थिया णं भंते ! एवमाइक्खंति भा० प० एवं परूवेंतिसे जहानामए जालगंठिया सिया आणुपुव्विगंढिया अणंतरगंढिया परंपरगंढिता अन्नमन्नर्गढिता अन्नमन्नगुरुयत्ताए अन्नमन्नभारियत्ताए अन्नमन्नर्गुरुय संभारियत्ताए अन्नमन्नघडत्ताएँ चिट्ठति, एवामेव बहूणं जीवाणं बहूसु आजातिसहस्सेसु बहूइं आउयसहस्साइं आणुपुव्विगढियाई जाव चिट्ठति । एगे वि य णं जीवे एगेणं समएणं दो आउयाई पडिसंवेदयति, तं जहा - इहभवियाउयं च परभवियाउयं च; १० जं समयं इहभवियाउयं पडिसंवेदेइ तं समयं परभवियाउयं पडिसंवेदेइ, जाव से कहमेयं भंते ! एवं ? गोतमाँ ! जं णं ते अन्नउत्थिया तं चैव जावँ परभवियाउयं च; जे ते एवमाहंसुँ मिच्छा ते एवमाहंसु । अहं पुण गोयमा ! एवमइक्खामि जावं परुवेम - जहानामए जालगंठिया सिया जाव अन्नमन्नघडत्ताए चिट्ठति, ऐवामेव एगमेगस्स जीवस्स बहूहिं औजातिसहस्सेहिं बहूई आउयसहस्साइं १५ आणुपुव्विगढियाई जाव चिट्ठेति । एगे वि य णं जीवे एगेणं समएणं एगं आउयं पडिसंवेदेइ, तं जहा-इहभवियाउयं वा परभवियाउयं वा, जं समयं इहभवियाउयं पडिसंवेदेइ नो तं समयं पर० पडिसंवेदेति, जं समयं पैं० नो तं समयं इहभवियाउयं पैं०, इहभवियाउयस्स पडिसंवेयणाए नो परभवियाउयं पडिसंवेदेइ, परभवियाउयस्स पडिसंवेयणाए नो इहभवियाउयं पडिसंवेदेति । एवं खलु एगे २० जीवे एगेणं समएणं एगं आउयं पैं०, तं जहा – इहभवियाउयं वा, परभवि - याजयं वा । [स०५७०३ १. गंठिया लों० विना, नवरं 'गहिया मु० ॥ २. 'गुरुसंभा लों० ला ० ला १ ॥ ३. ९ जाव चिट्ठति ला० ॥ ४. आजातिसय सहस्सेसु मु० । भायातिसह लो० ला० ॥ ५. मा ! भन्नउत्थिया तं चैव जं समयं इद्दभवियाउयं पडिसंवेदेति तं समयं परभवियाउयं पढिसंवेदेति २ जे ते एव ला० ॥ ६. पूर्वोक्तः प्रश्नसंबंधी समग्रः पाठः ' जाव' पदेन ॥ ७. सुतं मिच्छा । अहं मु० । सुतं णं मिच्छा । अहं लों० ॥ ८. 'माइ जाव अन्नमनघडत्ताए चिट्ठति ला १ ला० ॥ ९. जाव अन्नमन्न लो० । 'जाव' पदेन प्रश्नगतः सोदाहरणः समग्रोऽपि पाठः ॥ १० एवमेव ला १ ॥ ११. आयातिसह लों० ला० ॥ १२. 'पुव्वियग' ला ० ॥ १३. '५०' इत्यनेन 'परभवियाज्यं ' ज्ञेयम् ॥ १४. ' प० ' इत्यनेन 'पडिसंवेदेइ' ज्ञेयम् ॥ " Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy