SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ पंचमं सयं [सु. १. पंचमसतस्स दसुद्देसगाणमत्थाहिगारा] १. चंप रवि १ अणिल २ गंठिय ३ सद्दे ४ छेउमायु ५-६ एयण ७णियंठे ८। रायगिहं ९ चंपाचंदिमा १० य दस पंचमम्मि सते ॥१॥ [पढमो उद्देसो 'रवि'] [सु. २-३. पढमुद्देसस्स उवुग्धाओ] २. तेणं कालेणं तेणं समएणं चंपा नामं नगरी होत्था । वणओ। तीसे णं चंपाए नगरीए पुण्णभद्दे नामे चेतिए होत्था । वण्णओ। सामी समोसढे जाव १० परिसा पडिगता। ३. तेणं कालेणं तेगं समएणं समणस्स भगवतो महावीरस्स जेट्टे अंतेवासी इंदभूती णामं अणगारे गोतमे गोतेणं जाँव एवं वेदासी [सु. ४-६. जंबुद्दीघे सूरियउदयऽत्थमण-दिवस-राइपरूपणा] ४. जंबुद्दीवे णं भंते! दीवे सूरिया उदीण-पौदीणमुग्गच्छ पोदीण१५ दाहिणमागच्छंति ? पादीण-दाहिणमुग्गच्छ दाहिण-पादीणमागच्छंति १ दाहिण पादीणमुग्गच्छ पादीण-उदीणमागच्छंति? पादीण-उदीणमुग्गच्छ उदीचिपादीणमागच्छंति ? हंता, गोयमा! जंबुद्दीवे णं दीवे सूरिया उदीण-पादीणमुग्गच्छ जावे उदीचि-पादीणमागच्छंति। १. 'चंपरवि' अनेन वाक्येन चम्पानगयो रविविषयकः प्रश्नः चर्चितः इति सूचनम् ॥ २. छयुमा लो० ॥ ३. 'चंपाचंदिमा' अनेन वाक्येन चम्पानगर्या चन्द्रविषयकः प्रश्नः चर्चितः इति सूचनम् ॥ ४. नगरीवर्णकः पूर्वसूचितनगरीवर्णकवद् वाच्यः॥ ५. चैत्यवर्णकोऽपि पूर्वप्रदर्शितचैत्यवर्णकवद् वाच्यः॥ ६. 'जाव' पदेन परिषदः निर्गमनाद् आरभ्य प्रतिगमनपर्यन्तं सर्वोऽपि वर्णकः पूर्वनिरूपितपरिषद्वर्णकवद् वाच्यः' इति सूचनम् ॥ ७. गोतमगोत्ते णं ला० मु०॥ ८. 'जाव' पदेन गौतमस्य वर्णकः उपासना च इत्यादि पूर्वसूचितवर्णक-उपासनावर्णकवद् वाच्यम् ।। ९. बदासि लों० ला १॥ १०. वृत्तिकारसूचनेन अत्र 'सूर्यो' इति द्विवचनसम्बन्धी अर्थो बोध्यः ।। ११. °पाईण° ला०॥ १२. पाईण° ला०॥ १३. °ण-पडीण मु०॥ १४. च्छ पडीणउदीणमाग मु०॥ १५. 'जाव' पदेन सम्पूर्ण प्रश्नवाक्यं सूचितम् ॥ १६. पाईणमा' ला ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy