SearchBrowseAboutContactDonate
Page Preview
Page 240
Loading...
Download File
Download File
Page Text
________________ सु०१,१,१] ईसाणलोगपालरायहाणी-नेरहओवधाय-लेसापरूवणा १८१ [दसमो उद्देसो 'लेस्सा'] [सु. १. लेसाणं परिणामाइपंचदसाहिगारपरूषणा] १. से नूणं भंते ! कण्हलेस्सा नीललेस्सं पप्प तारूवत्ताए तावण्णत्ताए ? एवं चउत्थो उद्देसओ पण्णवगाए चेव लेस्सापदे नेयन्वो जाव परिणाम-वण्ण-रस-गंध-सुद्ध-अपसत्थ-संकिलिझुण्हा । गति-परिणाम-पंदेसोगाह-वग्गणा-ठाणमप्पबहुं ॥१॥ सेवं भंते ! सेवं भंते ! ति। चउत्थसए दसमो उद्दसो समत्तो ॥ ४.१०॥ ॥ चउत्थं सयं समत्तं ॥४॥ १. तन्वण ला १॥ २. ""एवं चउत्थो उद्देसओ' इत्यादिवचनाद् एवं द्रष्टव्यम्-तागंधत्ताए तारसत्ताए ताफासत्ताए भजो भजो परिणमति १ ता. गोयमा! कण्डलेसा नीललेसं पप्प तारूवत्ताए ५ भुज्जो २ परिणमति" अव० । अयं च सर्वोऽपि सविस्तरः पाठः वृत्तौ दर्शितः । स च प्रज्ञापनायां लेश्यापदे चतुर्थे उद्देशके, २९२ पृष्ठतः (म० वि०) उद्देशकसमाप्तिं यावत् समवगन्तव्यः ॥ ३. मूलपाठे उद्धृता इयं गाथा प्रज्ञापनायाः सप्तदशपदस्य चतुर्थे उद्देशके आदो एव निर्दिष्टा, पृ. २९१ म० वि०॥ ४. °पदेसावगाहवग्गणठाणाणम° प्रज्ञा०, म० वि०॥ ५. गाढवग्गणठाणाणमप्प प्रज्ञापनापाठः, आगमो० ॥ ६. त्ति। चउत्थं सतं संमत्तं ॥ ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy