SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ सु०४-०] सोमस्स लोगपालस्स विमाणठाणाइपरूवणा __१७१ एवं गहजुद्धा ति वा, गहसिंघाडगा ति वा, गहावसव्वा इ वा, अब्भा ति वा, अब्भरुक्खा ति वा, संझा इ वा, गंधव्वनगरा ति वा, उक्कापाया ति वा, दिसीदाहा ति वा, गजिया ति वा, विज्जुया ति वा, पंसुवुट्ठी ति वा, जूवेति वा, जक्खालित्त ति वा, धूमिया इवा, महिया इ वा, रयुग्घाया इवा, चंदोवरागा ति वा, सूरोवरागा ति वा, चंदपरिवेसा ति वा, सूरपरिवेसा ति वा, पडिचंदा इ वा, ५ पडिसूरा ति वा, इंदधणू ति वा, उदगमच्छ-कपिहसिय-अमोह-पाईणवाया ति वा, पंडीणवाता ति वा, जाव संवट्टयवाता ति वा, गामदाहा इ वा, जाँव सन्निवेसदाहा ति वा पाणक्खया जणक्खया धणक्खया कुलक्खया वसणब्भूर्यां अणारिया जे यावन्ने तहप्पगारा ण ते सक्कस्स देविंदस्स देवरण्णो सोमस्स महारण्णो अण्णाया अदिट्ठा असुया अमुया अविण्णाया, तेसिं वा सोमकाइयाणं देवाणं। १० [६] सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो इमे अहावचा अभिण्णाया होत्था, तं जहा-इंगालए वियालए लोहियक्खे सणिच्छरे चंदे सूरे सुक्के बुहे बहस्सती राहू। [७] सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो सैत्तिभागं पलिओवमं ठिती पण्णता । अहावञ्चाभिण्णायाणं देवाणं एगं पलिओम ठिई १५ पण्णत्ता। ऐमहिड्ढीए जावै एमहाणुभागे सोमे महाराया। लोकपालाधीनानि इत्यपि बृहत्संहितायामपि सूचितम् तद्यथा- “स्वास्त्राणि संसृजन्ति एते शुभाशुभनिवेदिनः । लोकपाला महात्मानः गर्गः। तथा अस्त्राणि लोकपाला लोकभावाय सन्त्यजन्ति उल्काः" (बृहत्संहिता पृ० ४५६)॥ १. एवं गहजुद्ध गहसिंघाडग गहावसब्वाइ वा अब्भरुक्ख संझाइ वा गंधवनगर उक्कापाया ति वा गजिया ति वा विजय पंसुमुट्ठी ति वा जूव जक्खालित्तय धूमिय महिय रयुग्धाय चंदोवराग सूरोवराग चंदपरिएसा इ वा सूरपरिएसा इ वा पडिचंदा ति वा लों०॥ २. विजुता पंसुवुट्ठी ति वा जूवा जक्खालित्तय धूमिय मेहिय रउग्घात चंदोवरागा सूरोवरागा चंदपरिवेसा ति वा सूरपरसा ति वा पडिचंदा ति वा ला० ॥ ३. कइह लों० ला० ला १॥ ४. भामोह ला० ला १॥ ५. पदीण जाव संवट्या गाम ला०॥ ६. “यावत्करणाद् इदं दृश्यम्-दाहिणवाया इ वा उदीणवाया इ वा उड्ढवाया इ वा अहोवाया इ वा तिरियवाया इ वा विदिसीवाया इ वा वाउब्भामा इ वा वाउक्कलिया इ वा वायमंडलिया इ वा उक्कलियावाया इ वा मंडलियावाया इ वा गुंजावाया इ वा झंझावाया इवा" अवृ०, एतेषां सर्वेषां सूत्रपदानां विवरणमपि वृत्तौ विहितमस्ति ॥ ७. अत्र ‘निगम-रायहाणी-खेड -कब्बड-मडंबदोणमुह-पट्टण-आगर-आसम-संवाह' शब्दा अपि 'दाह'अन्ता योजनीयाः॥ ८. या मणारिया लों० ला० ला १॥ ९. °च्चा महाभिण्णाया लों० ला०॥ १०. सतिभा लों० ला० ला१॥ ११. “एतेषु यद्यपि चन्द्र-सूर्ययोर्वर्षलक्षाद्यधिकं पल्योपमं तथाप्याधिक्यस्याविवक्षितत्वाद् अङ्गारकादीनां च ग्रहत्वेन पल्योपमस्यैव सद्भावात् ‘पल्योपमम्' इत्युक्तमिति" अवृ०॥ १२. एम्महि लों० । एवं महि° मु० ॥ १३. व एम्महा लों० । °व महाणु मु० ॥ Jajn Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy