SearchBrowseAboutContactDonate
Page Preview
Page 229
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०३ उ०७ अडयाले जोयणसए किंचिविसेसाहिए परिक्खेवेणं प० । जा सूरियाभविमाणस्स वत्तव्वया सा अपरिसैसा भाणियव्वा जाव अभिसेयो नवरं सोमे देवे। [२] संझप्पभस्स णं महाविमाणस्स अहे सपक्खिं सपडिदिसिं असंखेजाई जोयणसयसहस्साइं ओगाहित्ता एत्थ णं सक्कस्स देविंदस्स देवरण्णो सोमस्स ५ महारण्णो सोमा नामं रायहाणी पण्णता, एग जोयणसयसहस्सं आयाम-विक्खंभेणं जंबुद्दीवपमाणा। [३] वेमाणियाणं पमाणस्स अद्धं नेयव्वं जाव उवरियलेणं सोलस जोयणसहस्साई आयाम-विक्खंभेणं, पण्णासं जोयणसहस्साइं पंच य सत्ताणउए जोयणसते किंचिविसेसूणे परिक्खेवेणं पण्णत्ते । पासायाणं चत्तारि परिवाडीओ १. नेयव्वाओ, सेसाँ नथि। [४] सक्कस्स णं देविंदस्स देवरण्णो सोमस्स महारण्णो इमे देवा आणाउववाय-बयण-निदेसे चिट्ठति, तं जहा-सोमकाइया ति वा, सोमदेवयकाइया ति वा, विज्जुकुमारा विज्जुकुमारीओ, अग्गिकुमारा अग्गिकुमारीओ, वायुकुमारा वाउकुमारीओ, चंदा सूरा गहा नक्खत्ता तारारूवा, जे यावन्ने तहप्पंगारा सव्वे १५ ते तब्भत्तिया तप्पक्खिया तब्भौरिया सक्कस्स देविंदस्स देवरण्णो सोमस्स महारण्णो ऑणा-उववाय-वयण-निद्देसे चिट्ठति । [५] जंबुद्दीवे २ मंदरस्स पव्वयस्स दाहिणणं जाई इमाइं समुप्पजंति, तं जहा–गहँदंडा ति वा, गहमुसला ति वा, गहगजिया ति वा, १. °णवत्तब्ध ला १ । “सू रियाभविमाणस्स त्ति सू रिकाभविमानं राजप्रश्नीयोपाङ्गोक्तस्वरूपम् तद्वक्तव्यता इह वाच्या तत्समानलक्षणत्वाद् अस्येति। कियती सा वाच्या? इत्याह-यावद् अभिषेकःअभिनवोत्पन्नस्य सोमस्य राज्याभिषेकं यावद् इति। सा च इह अतिबहुत्वाद् न लिखिता" अवृ०॥ २. सोमो देवो लो० ला १॥ ३. °णसह लों० ला १॥ ४. “वैमानिकाना सौधर्मविमानसत्कप्रासाद-प्राकार-द्वारादीनां प्रमाणस्येह नगर्यामद्धे ज्ञातव्यम्"अवृ०॥५. उवगारिय° लों. ०१। उवयारियला. . पंचसत्तालों० ला १॥७. "सेसा नत्थि त्ति सुधर्मादिकाः सभा इह न सन्ति" अवृ०॥ ८. देवका मु०॥ ९. वायकु लों० ला १॥ १०. प्पकारा ला० १॥ ११. “ तद्भार्याः तस्य सोमस्य भार्या इव भार्याः अत्यन्तं वश्यत्वात् पोषणीयत्वाच्च तद्भार्याः, तद्भारो वा येषां वोढव्यतया अस्ति ते तद्भारिकाः" अवृ०॥ १२. आणावयणनि लों० ला१॥ १३. “ग्रहदंडाः-दण्डा इव दण्डाः तिर्यगायताः श्रेणयः, ग्रहाणां मजलादीनां त्रि-चतुरादीनां दण्डा ग्रहदण्डाः। एवं ग्रहमुशलादीनि, नवरम् ऊर्ध्वायताः श्रेणयः" अवृ० । एतेषां 'गहदंड' प्रभृतीनां विशदं वर्णनम् श्रीवराहमिहिरेण स्वरचितायां बृहत्संहितायां सविस्तरं सलक्षणं घ कृतमस्ति । गर्गसंहितायामपि एतद् विद्यते इति वराहमिहिरः सूचयति । तथा एतानि कार्याणि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy