SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ सु० १६-१९,१-५] भावियप्पमणगारं पडुच्च विविहा वत्तव्वया [पंचमो उद्देसओ 'इत्थी' अहवा ‘अणगारविकुव्वणा'] . [सु. १-१५. भाषियप्पमणगारं पडुच्च इत्थिरूप-असि-पडागा-जण्णोवइत पल्हस्थिय-पलियंक-आसाइरूपविउव्वणापण्णषणादि] १. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाँइत्ता पभू एगं महं इस्थिरूवं वा जाव संदमाणियरूवं वा विकुवित्तए ? णो इ०। ५ २. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा विकुवित्तए ? हंता, पभू । ३. [१] अणगारे णं भंते ! भावियप्पा केवतियाइं पभू इत्थिरूवाइं विकुवित्तए १ गोयमा ! से जहानामए जुवइ जुवाणे हत्थेणं हत्थंसि गेण्हेजा, चक्कस्स वा नाभी अरगाउत्ता सिया एवामेव अणगारे वि भावियप्पा वेउब्वियसमुग्घाएणं समोहँण्णइ जाव पभू णं गोयमा ! अणगारे णं भावियप्पा केवलकप्पं जंबुद्दीवं दीवं बहूहि इत्थीरूवेहिं आइण्णं वितिकिण्णं जाव एस णं गोयमा ! अणगारस्स भावियप्पणो अयमेयारूवे विसए विसयमेत्ते बुइए, नो चेव णं संपत्तीए विकुग्विंसु वा ३। [२] एवं परिवाडीए नेयव्वं जाव संदमाणिया। ४. से जहानामए केइ पुरिसे असिचम्मपायं गहाय गच्छेज्जा एवामेव अणगारे णं भावियप्पा अंसिचम्मपायहत्थकिञ्चगएणं अप्पाणेणं उड्ढं वेहासं उप्पइज्जा ? हंता, उप्पइज्जा। ५. अणगारे णं भंते! भावियप्पा केवतियाइं पभू असिचम्मपायहत्थकिच्चगयाइं रूवाइं विउव्वित्तए १ गोयमा ! से जहानामए जुवति जुवाणे हत्थेणं २० हत्थे गेण्हेज्जा तं चेव जाव विउविंसु वा ३। १. उद्देशकस्य आदिप्रश्नापेक्षया एतद् नाम ॥ २. एतच्च समग्रोद्देशकविषयापेक्षया ॥ ३. 'यादिइत्ता लों । यादित्ता ला १॥ ४. °ते ! बाहिरए ला०॥ ५. हत्थे गे° ला १॥ ६. हणइ ला० मु० ॥ ७. इस्थिरू लो० ॥ ८. “असिचर्मपात्रम्-स्फुरकः, अथवा असिश्च खड्गः, चर्मपात्रं च स्फुरकः खड्गकोशको वा असिचर्मपात्रम्" अवृ०॥ ९. °पातं ला १॥ १०. "असिचर्मपात्रं हस्ते यस्य सः तथा, कृत्यं-सङ्घादिप्रयोजनं गतः-आश्रितः ततः कर्मधारयः । अथवा असिचर्मपात्रं कृत्वा हस्ते कृतं येन असौ असिचर्मपात्रहस्तकृत्वाकृतः तेन, प्राकृतत्वात् च एवं समासः। अथवा असिचर्मपात्रस्य हस्तकृत्यम्-हस्तकरणं गतः-प्राप्तो यः सः तथा तेन" अवृ०॥ ११. °पातह ला१॥ १२. उप्पइज? लों० । उपतेजा ला१॥ १३. मसिहत्यकिञ्चग लों. ला० ला१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy