SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ १६२ वियाहपण्णत्तिसुत्त स० ३ उ० ४-५ १६. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले परियाइत्ता पभू वेभारं पव्वयं उलंघेत्तए वा पलंघेत्तए वा ? हंता, पभू। १७. अणगारे णं भंते ! भावियप्पा बाहिरए पोग्गले अपरियाइत्ता जावइयाई रायगिहे नगरे रूवाई एवइयाइं विकुग्वित्ता वेभारं पव्वयं अंतो अणुप्पविसित्ता ५ पभू समं वा विसमं करेत्तए, विसमं वा समं करेत्तए ? गोयमा ! णो इणढे समझे। १८. एवं चेव बितिओ वि आलावगो ; णवरं पंरियातित्ता पभू । १९. [१] से भंते ! किं मायी विकुव्वति, अमायी विकुव्वइ ? गोयमा ! मायी विकुम्बइ, नो अमाई विकुव्वति । [7 से केण?णं भंते ! एवं वुच्चइ जाव नो अमायी विकुव्वइ ? १० गोयमा ! मायी णं पणीयं पाण-भोयणं भोच्चा भोचा वामेति, तस्स णं तेणं पणीएणं पाणभोयणेणं अहि-अद्विमिंजा बहलीभवंति, पयणुए मंस-सोणिए भवति, जे वि य से अहाबादरा पोग्गला ते वि य से परिणमति, तं जहा-सोतिंदियत्ताए जाव फासिंदियत्ताए, अट्ठि-अद्विमिंज-केस-मंसु-रोम-नहत्ताए सुक्कत्ताए सोणियत्ताए। अमायी णं लूहं पाण-भोयणं भोचा भोचा णो वामेइ, तस्स णं तेणं लहेणं १५ पाण-भोयणेणं अट्ठि-अद्विमिंजा० पतणूभवति, बहले मंस-सोणिएँ, जे वि य से अहाबादरा पोग्गला ते वि य से परिणमंति; तं जहा—उच्चारत्ताएँ पासवणत्ताए जाव सोणियत्ताए। से तेण?णं जाव नो अमायी विकुबइ। [३] मायी णं तस्स ठाणस्स अणालोइयपडिक्कंते कालं करेइ नत्थि तस्स आराहणा। [४] अमायी णं तस्स ठाणस्स आलोइयपडिकंते कालं करेइ अत्थि तस्स आराहणा। सेवं भंते ! सेवं भंते! ति । तइयसए चउत्थो उद्देसो समत्तो ॥३.४॥ २० १. परियादिइत्ता लों० ला1॥२. वेभारपब्व लो० ॥ ३ अपरियादिइत्ता लों० ला १॥ ४. माई ला० । माती ला १॥५. सु-नह° लो० ॥ ६. रोमत्ताए सु° ला १॥७. °ए भवति, जे वि ला०॥ ८. °ए जाव सोणियलों०॥ ९. जाव असायी ण विकु ला॥ १०. “पूर्व मायित्वाद् वैक्रियं प्रणीतभोजनं कृतवान् , पश्चाद् जातानुतापः अमायी सन् तस्मात् स्थानात् आलोचितप्रतिक्रान्तः, तस्य अस्ति आराधना" अवृ०॥ ११. स्ल अणालोइय° ला १ ॥ १२. करेति तस्स भत्थि भाराला १ ॥१३. °! एवं भंते! त्ति लों० ला १॥ १४. त्ति ॥ ३॥४॥ लों.॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy