SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ वियाहपण्णत्तिसुत्तं [स०३ उ०४ हत्थिरूवं वा जाणरूवं वा एवं जुग्ग-गिल्लि-थिल्लि-सीय-संदमाणियरूवं वा विउव्वित्तएँ ? गोयमा ! णो इणढे समढे। वाउक्काए णं विकुव्वमाणे एगं महं पडॉगासंठियं रूवं विकुब्बइ। ७. [१] पभू णं भंते ! वाउकाए एगं महं पडांगासंठियं रूवं विउव्वित्ता ५ अणेगाइं जोयणाई गमित्तए ? हंता, पभू । [२] से भंते ! किं आयड्ढीए गच्छइ, परिड्ढीए गच्छइ १ गोयमा ! आतड्ढीए गच्छइ, णो परिड्ढीए गच्छइ। [३] जहा ऑयड्ढीए ऐवं चेव आयकम्मुणा वि, आयप्पओगेण वि भाणियव्वं । . [४] से भंते ! किं ऊँसिओदयं गच्छइ, पंतोदयं गच्छइ ? गोयमा ! ऊंसिओदयं पि गच्छइ, पंतोदयं पि गच्छइ । [५] से भंते ! किं एगओपडागं गच्छइ, दुहओपडागं गच्छइ ? गोयमा ! एगओपडागं गच्छइ, नो दुहओपडागं गच्छइ । [६] से" णं भंते ! किं वाउकाए पडागा १ गोयमा ! वाउकाए णं से, १५ नो खलु सा पडागा। [सु. ८-११. बलाहगस्स इथिपभिइपरिणामणाइपण्णवणं] ८. पभू णं भंते ! बलाहगे एगं महं इत्थिरूवं वा जाव संदमाणियरूवं वा परिणामेत्तए ? हंता, पभू । ९. [१] पभू णं भंते ! बलाहए एगं महं इत्थिरूवं परिणामत्ता २० अणेगाइं जोयणाई गमित्तए ? हंता, पभू । १. वा एवं लो० ॥२. “जुग्गं गोल्लविषयप्रसिद्धं जम्पानं द्विहस्तप्रमाणं वेदिकोपशोभितम् । गेल्लि त्ति हस्तिन उपरि कोल्लररूपा या मानुषं गिलति इव । थिल्लीति लाटानां यद् अश्वपल्यानं तद् अन्यविषयेषु थिल्लीत्युच्यते। सीय त्ति शिबिका कूटाकाराच्छादितो जम्पानविशेषः। संदमाणिय त्ति पुरुषप्रमाणायामो जम्पानविशेषः।" अवृ० ॥ ३. थिल्लिरूवं वा सीयरूवं वा संदमा ला १॥ ४. °ए? नो तिणटे ला० ॥ ५. 'डायासं ला १॥ ६. डागसं° ला १॥ ७. आतिड्ढीए ला १॥ ८. उसितोदयं ला१॥ ९. पयोदयं ला ॥ १०. दुगतोप ला१॥ ११. से भंते ला१॥ Jain Education Interrfational For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy