SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ १५२ सु० १५-१७, १-६] भावियप्पमणगार पडुच्च विविहा परुवणा [चउत्यो उद्देसओ 'जाणं'] [सु. १-५. भावियप्पमणगारं पडुच्च कयउत्तरघेउब्धियसरीरदेष-देवी-जाणा इजाणण-पासणपरूवणं, रुक्ख-मूलाइअंतो-त्राहिपासणपरूवणं च] १. अणगारे णं भंते! भावियप्पा देवं वेउव्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ? गोयमा ! अत्थेगइए देवं पासइ, णो जाणं ५ पासइ १; अत्थेगइए जाणं पासइ, नो देवं पासइ २, अत्थेगइए देवं पि पासइ, जाणं पि पासइ ३; अत्थेगइए नो देवं पासइ, नो जाणं पासइ ४। २. अणगारे णं भंते ! भावियप्पा देविं वेउव्वियसमुग्घाएणं समोहयं जाणरूवेणं जायमाणिं जाणइ पासइ १ गोयमा ! एवं चेव । ३. अणगारे णं भंते ! भावियप्पा देवं सदेवीयं वेउव्वियसमुग्घाएणं १० समोहयं जाणरूवेणं जायमाणं जाणइ पासइ ? गोयमा ! अत्थेगइए देवं सदेवीयं पासइ, नो जाणं पासइ । एएणं अभिलावेणं चत्तारि भंगा। ४. [१] अणगारे णं भंते ! भावियप्पा रुक्खस्स किं अंतो पासइ, बाहिं पासइ ? चउभंगो। [२] एवं किं मूलं पासइ, कंदं पा० १ चउभंगो । मूलं पा० खंधं पा० १ १५ चउभंगो। [३] एवं मूलेणं बीजं संजोएयव्वं । एवं कंदेण वि समं संजोएयव्वं जाव बीयं । एवं जाव पुप्फेण समं बीयं संजोएयव्वं । ५. अणगारे णं भंते! भावियप्पा रुक्खस्स किं फलं पा० बीयं पा० ? चउभंगो। २० [सु. ६-७. पाउकायस्स इत्थि-पुरिसाइरूपविउव्वणापडिसेहपुव्वयं पडागासंठियरूपविउव्यणापरूषणाइ] ६. पभू णं भंते ! वाउकाए एगं महं इत्थिरूवं वा पुरिसरूवं वा १. “जायमाणं ति यान्तं-गच्छन्तम्" अवृ० । जामाणं ला १॥ २. देवं पिजाणं पि पास ला०॥ ३. जामाणं ला० ॥ ४. 'प्पा किं रुक्खस्स अंतो लो० ॥५. गं वाउका लों॥ ६. कायो ला १॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy