SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ १४९ सु० २९-३१] बजभीयस्स चमरिंदस्स भगवंतपायावलंबणं निडाले साहटु चमरं असुरिंदं असुररायं एवं वदासी-हं भो! चमरा ! असुरिंदा ! असुरराया ! अपत्थियपत्थया ! जाव हीणपुण्णचाउद्दसा ! अजं न भवसि, नाहि ते सुहमत्थि' ति कटु तत्थेव सीहासणवरगते वजं परामुसइ, २ तं जलंतं फुडतं तडतडतं उक्कासहस्साई विणिम्मुयमाणं २, जालासहस्साइं पमुंचमाणं २, इंगालसहस्साइं पविक्खिरमाणं २, फुलिंगालामालासहस्सेहिं ५ चक्खुविक्व-दिद्विपडिघोतं पि पकरेमाणं हुतवहअतिरेगतेयँदिप्पंतं जइणवेगं फुल्लकिंसुयसमाणं महब्भयं भंयकरं चमरस्स असुरिंदस्स असुररण्णो वहाए वजं निसिरइ। ___३०. तते णं से चमरे असुरिंदे असुरराया त जलतं जाव भंयकरं वजमभिमुहं आवयमाणं पासइ, पासित्ता झियाति पिहाइ, पिहाइ झियाइ, १० झियायित्ता पिहायित्ता तहेव संभग्गमउडविडेवे सालंबहत्थाभरणे उड्ढपाए अहोसिरे कक्खागयसेयं पिव विणिम्मुयमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखेजाणं दीव-समुद्दाणं मज्झमझेणं वीतीवयमाणे २ जेणेव जंबुद्दीवे दीवे" जाव जेणेव असोगवरपायवे जेणेव ममं अंतिए तेणेव उवागच्छइ, २ ता भीए भयगग्गरसरे ‘भगवं सैरणं' इति बुयमाणे ममं दोण्ह वि पायाणं अंतरंसि झत्ति १५ वेगेणं समोतिते। [सु. ३१-३२. भगवओ पसायाओ सक्कोवोषसमो चमरनिब्भयत्तं च] ३१. तए णं तस्स सक्कस्स देविंदस्स देवरण्णो इमेयारूवे अज्झथिए जाव समुप्पन्जित्था 'नो खलु पंभू चमरे असुरिंदे असुरराया, नो खलु सँमत्थे चमरे असुरिंदे असुरराया, नो खलु विसए चमरस्स असुरिंदस्स असुररण्णो २० अप्पणो निस्साए उड्ढं उप्पतित्ता जाव सोहम्मो कप्पो, णऽन्नत्थ अरहंते वा, अरहंतचेइयाणि वा, अणगारे वा भावियप्पणो नीसाए उड्डे उप्पयति जाव सोहम्मो कप्पो । तं महादुक्खं खलु तहारूवाणं अरहंताणं भगवंताणं अणगाराण १. साहट्टो ला० ॥२. भज लों० ला १ ॥ ३. “नाहि ते त्ति नैव तव" अवृ० । नहि लो० ॥ ४. जालमा ला१॥ ५. घायं पकरे लों० ला १ विना ॥ ६. “अपि विशेषणसमुच्चये" अवृ०॥ ७. तेयदित्त ज° लो० ॥ ८. भयंकर जे० लों० विना मुद्रितटीकायां च ॥ ९. विडए ला. ला १॥ १०. दीवे जेणेव जाव असो लो० ॥ ११. सरणं मे ति बुय लो० ॥ १२. वडिए मु०॥ १३. “पभु त्ति शक्तः" अवृ०॥ १४. “समत्थे त्ति सङ्गतप्रयोजनः" अवृ०॥ १५. उप्पइत्ता मु०॥ १६. उप्पयंति लों० ला०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy