SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १४८ वियाहपण्णत्तिसुत्तं [स०३ उ०२ २ तिवई छिंदइ, २ वाम भुयं ऊसवेइ, २ दाहिणहत्थपदेसिणीऐ य अंगुट्ठनहेण य वितिरिच्छं मुहं विडंबई, २ महया २ सद्देणं कलकलरवं करेइ, एगे अंब्बितिए फलिहरयणमायाए उड्ढं वेहाँसं उप्पतिए, खोभंते चेव अहेलोयं, कंपेमाणे व मेइँणितलं, साकड्ढते व तिरियलोयं, फोडेमाणे व अंबरतलं, कत्थइ गजंते, कत्थइ विज्जुयायते, कत्थइ वासं वासमाणे, कत्थइ रयुग्घायं पकरेमाणे, कत्थइ तैमुक्कायं पकरेमाणे, वाणमंतरे देवे वित्तासेमाणे२, जोईसिए देवे दुहा विभयमाणे २, आयरक्खे देवे विपलीयमाणे २, फलिहरयणं अंबरतलंसि वियड्ढमाणे २, विउँब्भावमाणे २ ताए उक्किट्ठाए जाव तिरियमसंखेजाणं दीव-समुद्दाणं मज्झं मझेणं वीयीवयमाणे २, जेणेव सोहम्मे कप्पे, जेणेव सोहम्मवडेंसए विमाणे, १० जेणेव सभा सुधम्मा तेणेव उवागच्छइ, २ एगं पायं पउमवरवेइयाए करेइ, एगं पायं सभाए सुहम्माए करेइ, फलिहरयणेणं महया २ सदेणं तिक्खुत्तो इंदकीलं आउडेति, २ एवं वयासी-'कहिं णं भो! सक्के देविंदे देवराया ? कहिं गं ताओ चउराँसीई सामाणियसाहस्सीओ ? जाव कहिं णं ताओ चत्तारि चउराँसीईओ आयरक्खदेवसाहस्सीओ ? कहिं णं ताओ अणेगाओ १५ अच्छराकोडीओ? अज हणामि, अन्ज महेमि, अज्ज वहेमि, अज ममं अवसाओ अच्छराओ वसमुवणमंतु 'त्ति कटु तं अणिटुं अकंतं अप्पियं असुभं अमणुण्णं अमणामं फरुसं गिरं निसिरइ। [सु. २९-३० सोहम्मिदनिसट्ठषज्जभीयस्स चमरस्स भगवओ पायावलंबणं] २९. तए णं से सक्के देविंदे देवराया तं अणिटुं जाव अमणामं अस्सुय२० पुव्वं फरुसं गिरं सोचा निसम्म आसुरुते जाव मिसिमिसेमाणे तिवलियं भिउडिं १. तिवतिं छि° लो० । तिवयं छि ला० ॥ २. °ए अंगु लों० ला० ॥ ३. विडिवेइ लों० । विडिवेति ला १॥ ४. अबितिए ला १। अबीए ला २-३.४ मु०॥ ५. विहासं लों॥ ६. अहोलोयं ला० ॥ ७. मेतिणि° ला १। मेयणि° ला २-३-४ मु०॥ ८. 'तलं भाक लों० ला० ला १ ॥ ९. कत्थति ला० । कत्थति ला १॥ १०. “जागय॑मानः, आर्षत्वात् प्राकृते आदौ जकाराभावः, गर्जनातिशयसूचनाय यङन्तं प्रयुक्तम्" सं०॥ ११. तमुकायं लो०॥ १२. जोतिसिदेवे लों०॥ १३. °लाएमाणे लों०॥ १४. “विउब्भावेमाणे त्ति व्युद्धाजमानःशोभमानः, विजृम्भमाणो वा व्युद्भाजयन् वा, अम्बरतले परिघरत्नमिति योगः" अवृ० । “अत्र व्युद्भामयन् इत्यप्यर्थः सङ्गतिमञ्चति" सं० । विउज्झाए° मु०॥ १५. सुहम्मा ला०॥ १६. रासीति ला० ला१॥ १७. रासीओ लो० ॥ १८. कट्टो ला०॥ १९. असुय° ला १॥ २०. निसम्मा लों० ला १॥ २१. मिसमिसेमा ला० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy