SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ ર विवाहपण्णत्ति सुप्तं [स०३.०२ ९. केर्वतियं च णं भंते! असुरकुमाराणं देवाणं तिरियं गतिविसए पण्णत्ते ?- गोयमा ! जाव असंखेज्जा दीव- समुद्दा, नंदिस्सरवरं पुण दीवं गता य, मिस्संति य । १०. किंत्तियं णं भंते! असुरकुमारा देवा नंदीसरवरदीवं गता य, ५ गमिस्संति य ? गोयमा ! जे इमे अरिहंता भगवंता एतेसिं णं जम्मणमहेसु वा निक्खमणमहेसु वा णाणुपत्तिमहिमासु वा परिनिव्वाणमहिमासु वा एवं खलु असुरकुमारा देवा नंदीसरवरं दीवं गता य, गमिस्संति य । [सु. ११-१३. असुरकुमाराणं उड्ढगइ विसयपरूषणा ] ११. अत्थि णं भंते! असुरकुमाराणं देवाणं उड्ढं गतिविसए प० ? १० हंता, अत्थि । १२. केवॅतियं च णं भंते! असुरकुमाराणं देवाणं उडूढं गतिविसए? गोयमा ! जाँव अच्चुतो कप्पो । सोहम्मं पुण कप्पं गता य, गमिस्संति य । १३. [१] किंपत्तियं णं भंते! असुरकुमारा देवा सोहम्मं कप्पं गता य, गमिस्संति य ? गोयमा ! तेसि णं देवाणं भवपच्चइयवेराणुबंधे । ते णं देवा १५ विकुव्वेमाणा परियारेमाणा वा आयरक्खे देवे वित्तासेंति" । अहालहुँस्सगाई रयणाई गाय औयाए एगंतमंतं अवक्कमंति । [२] अत्थि णं भंते! तेसिं देवाणं अहाल हुस्सगाई रयणाई ? हंता, अस्थि । [३] से कहमिदाणिं पकरेंति ? तेओ से पच्छा कार्य पव्त्रति । [४] पभू णं भंते! ते असुरकुमारा देवा तत्थगया चेव समाणा ताहिं २९ अच्छराहिं सद्धिं दिव्वाई भोगभोगाई भुंजमाणा विहरितए ? णो इणट्ठे समट्ठे, ते णं तओ पंडिनियत्तंति, तओ पडिनियत्तित्ता इहमागच्छंति, २ जति णं ताओ ३. नंदिस्सर लो० ला० १. 'वइयण्णं भंते लों० ॥ २. पत्तिएणं ला० ॥ ॥ ४. “प्पयम ं मु० । पन्नम ला १ ॥ ५. वइयं णं लों० ॥ ६. जावच्चुतो ला १ ॥ ७ए कप्पे मु० ॥ ८. हमकप्पं गला० ॥ ९. 'हम्मकप्पं ला० ॥ १०. “ परिचारयन्तः - परकीयदेवीनां भोगं कर्तुकामाः " अब्रु० ॥ ११. ति २ अहाल हुसयाई ला १ । °ति, २ लहुसयाई ला० ॥ १२. हुसगाई रयगाई लों० ॥ १३. आयाए त्ति आत्मना, स्वयमित्यर्थः " अब्रु० ॥ १४. सगाई लो० ला १ ॥ १५. तते से ला १ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy