SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ सु० ६३-६५, १-८] असुरकुमाराणे ठाण-अहो-तिरियगइविसयपरूवणा १४१ [सु. ३-४. असुरकुमारठाणपरूषणा] ३. [१] भंते ! त्ति भगवं गोयमे समणं भगवं महावीरं वंदति नमंसति, २ एवं वदासी-अत्थि णं भंते ! इमीसे रयणप्पभाए पुढवीए अहे असुरकुमारा देवा परिवसंति ? गोयमा! नो इणढे समढे । [२] एवं जाव अहेसत्तमाए पुढवीए, सोहम्मस्स कप्पस्स अहे जाव ५ अत्थि णं भंते ! ईसिपब्भाराए पुढवीए अहे असुरकुमारा देवा परिवसंति ? णो इणढे समढे। ४. से कहिं खाई णं भंते ! असुरकुमारा देवा परिवसंति ? गोयमा ! इमीसे रयणप्पभाए पुढवीए असीउत्तरजोयणसतसहस्सबाहल्लाए, एवं असुरकुमारदेववत्तव्वया जाव दिव्वाइं भोगभोगाइं भुंजमाणा विहरति । [सु. ५-७. असुरकुमाराणं अहोगइविसयपरूवणा] ५. अत्थि णं भंते ! असुरकुमाराणं देवाणं अहे गतिविसए प० १ हंता, अत्थि। ६. केवतिए च णं भंते! असुरकुमाराणं देवाणं अहेगतिविसए पण्णते ? गोयमा ! जाव अहेसत्तमाए पुढवीए, तच्चं पुण पुढविं गता य, गमिस्संति य । १५ ७. किंपत्तियं णं भंते ! असुरकुमारा देवा तच्चं पुढविं गता य, गमिस्संति य ? गोयमा ! पुव्ववेरियस्स वा वेदणउदीरणयाए, पुव्वसंगतियस्स वा वेदणउवामणयाए । एवं खलु असुरकुमारा देवा तच्चं पुढविं गता य, गमिस्संति य। [सु. ८-१०. असुरकुमाराणं तिरियगइविसयपरूवणा] ८. अत्थि णं भंते ! असुरकुमाराणं देवाणं तिरियं गतिविसए पण्णते ? हंता, अस्थि । १. खाई णं लों॥ २. आसी' लों० ला० ॥ ३. “एवम्-अनेन सूत्रक्रमेण । स च एवम्उवरिं एग जोयणसहस्सं ओगाहेत्ता, हेट्ठा च एग जोयणसहस्सं वज्जेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एत्थ णं असुरकुमाराणं देवाणं चोसद्धिं भवणावाससयसहस्सा भवंतीति अक्खायं" अवृ०॥ ४. रवत्तवता जाच ला०॥ ५. पणत्ते ? जाव लों० ला०॥ ६. सामणाए लों०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy