SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ सु० ४७-५२] ईसाणदेविंदरस पुग्वभववुत्तंतो १३७ देवीओ य तं बलिचंचं रायहाणि इंगालब्भूयं जाव समजोतिब्भूयं पासंति, २ भीया तत्था तसिया उन्त्रिग्गा संजायभया सव्वओ समंता आधावेंति परिधावेंति, २ अन्नमन्नस्स कायं सैमतुरंगेमाणा २ चिट्ठति । [सु. ५०-५१. ईसार्णिदं पइ बलिचंचादेवाणं अवराहखामणं आणावसवत्तिं च ] ५०. तए णं ते बलिचंचारायहाणिवत्थैव्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं परिकुवियं जाणित्ता ईसाणस्स देविंदस्स देवरण्णो तं दिव्वं देविड्ढि दिव्वं देवज्जुतिं दिव्वं देषाणुभागं दिव्वं तेयलेस्सं असहमाणा सव्वे पक्खि सपडिदिसिं ठिच्चा करयलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलि कट्टु जएणं विजयेणं वद्धाविंति, २ एवं वयासी - अहो णं देवार्णुप्पि - १० एहिं दिव्वा देविड्ढी जाव अभिसमन्नागता, तं दिट्ठा णं देवार्णुप्पियाणं दिव्वा देविड्ढी जाव लद्धा पत्ता अभिसमन्नागया । तं खामेमो णं देवाणुप्पिया !, खमंतु णं देवाणुप्पिया !, खंतुमरिहंति णं देवाणुप्पिया !, णाइ भुंज्जो एवं करणयाए त्ति कट्टु एयमहं सम्मं विणयेणं भुज्जो २ खामेंति । ५१. तते णं से ईसाणे देविंदे देवराया तेहिं बलिचंचारायहाणीवत्थव्वएहिं १५ बहूहिं असुरकुमारेहिं देवेहिं देवीहि य एयमहं सम्मं विणएणं भुज्जो २ खामिए समाणे तं दिव्वं देविड्ढि जाव तेयलेस्सं पडिसाहरइ । तप्पभितिं च णं गोयमा ! ते बलिचंचारायहाणिवत्थर्व्वया बहवे असुरकुमारा देवा य देवीओ य ईसाणं देविंदं देवरायं आढति जाव पज्जुवासंति, ईसाणस्स य देविंदस्स देवरण्णो आणा - उववाय-वयण- निद्देसे चिट्ठेति । [सु. ५२. ईसाणदेविंददेविटिवत्तव्या उपसंहारो ] ५२. एवं खलु गोयमा ! ईसाणेणं देविंदेणं देवरण्णा सा दिव्वा देविडूंढी जाव अभिसमन्नागया । ८८ १. °तिभूतं ला० ॥ २. समच्छुरंगे लों० । “ समतुरंगेमाणाः समाश्लिष्यन्तः । अन्योन्यम् अनुप्रविशन्तः इति वृद्धाः " अबृ० ॥ ३. स्थब्वा लों० ॥ ४. 'णुपि लों० ॥ ५. खमंतुमरिहंतु णं ला २-३-४ मु० । खमंतुमरिहंति णं देवा ला० ॥ ६. भुजो २ एवं ला० मु० ॥ देवेढि लों० । देवड्ढि ला० ॥ ८. व्वगा बहवे देवा य लों० ॥ ९. देवड्ढी ला० ॥ ७. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy