SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ सु०१,१-४] समयखेत्तपरूवणा अस्थिकायमेय-पमेयाइ य ११३ जैबुद्दीवे दीवे' सव्वदीव-समुद्दाणं सव्वन्मंतरए' (जीवाजीवामिक सू. १२४, पत्र १७७) एवं जीवाभिगमवत्तन्वया नैयब्वा जाव अभितरं पुक्खरद्धं जोईसविहूणं । बितीयस्स नवमो उद्देसो ॥२.९॥ [दसमो उद्देसो 'अस्थिकाय'] [सं. १-६. अस्थिकायाणं भेय-पभेयाइपरूषणं] १. कति णं भंते ! अस्थिकाया पण्णत्ता १ गोयमा ! पंच अस्थिकाया पण्णत्ता, तं जहा–धम्मत्थिकाए अधम्मत्थिकाए आगासस्थिकाए. जीवत्थिकाए पोग्गलत्थिकाए। २. धम्मस्थिकाए णं भंते ! कतिवष्णे कतिगंधे कतिरसे कतिफ़ासे १ १० गोयमा ! अवण्णे अगंधे अरसे अफासे अंरुवी अंजीवे सासते अवट्टिते लोंगदव्वे । से समासतो पंचविहे पण्णते, तं जहा-दव्वतो खेततो कालवी भावतो गुणतो। दव्वतो णं धम्मत्थिकाए एगे दव्वे । खेततो गं लोगप्पमाणमेते। कालतो न कदायिं न आसि, न कयाइ नत्थि, जाव निचे। भावतो अवण्णे अगंधे अरसे अफासे । गुणतो गमणगुणे।। ३. अधम्मत्थिकाए वि एवं चेव । नवरं गुणतो ठाणगुणे । ४. आगासत्थिकाए वि एवं वेव। नवरं खेती गं आमासत्यिकाए । लोयालोयप्पमाणमेत्ते अणते चेव जाब (सु. २) गुणओ अवगाहणागुणे। . १. दीवे दीव ला २ ॥ २. “जीवाभिगमवक्तव्यतया नेयं अस्योद्देशकस्य सूत्रं 'जाव इमा गाह 'त्ति समहगाथा, सा च--'अरहंत समय वायर विजू थणिया बलाहगा अगणी । आगर . निहि नइ उवराग निग्गमे वुड्ढिवयणं च ॥१॥” इति अवृ०, अपिचैषा गाथा व्याख्याताऽपि वृत्तौ । एवंस्थितेऽप्यत्र 'जाव इमा गाहा' इत्येतत्पाठपूर्विकेयं समहगाथा जीवाजीवाभिगमसूत्रस्य भगवतीसूत्रस्य च सूत्रादर्शेषु नोपलभ्यते ॥ ३. जोइसमटविणं अकृपा० ॥ ४. 'अस्ति' शब्देन प्रदेशा उच्यन्ते, अतः तेषां कायाः-राशयः अस्तिकायाः। अथवा 'अस्ति' इत्ययं निपातः कालत्रयाभिधायी ततः अस्ति इति सन्ति आसन भविष्यन्ति च ये कायाः प्रदेशराशयः ते अस्तिकायाः" अवृ० ॥ ५. मरूवे भज्जीवे ला ४॥ ६. भज्जीवे ला २ ७. °यि जाव निच्चे लो० ॥ ८. अत्र 'जाव' पदेन 'न कयाइ न भक्स्सिइ, भुविं च, भवइ अ, भविस्सइ अ, धुवे नियए सासए अक्खए अवट्ठिए' इत्येतावन्ति पदानि योज्यानि ॥ । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy