SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ विवाहपश्यतितं . सिं० २ उ०९-१० मणिपेढिया। चमरस्स सीहास] संचरिवार माणियव्वं । तस्स णं तिगिछिकूडस्स दाहिणेणं छक्कोडिसए पणपन्नं च कोडीओ पणतीसं च सतसहस्साई- पण्णासं च सहस्साई अरुणोदए समुद्दे तिरियं वीइवइत्ता, अहे य रतणष्पभाए पुढवीए चत्तालीसं जोयणसहस्साइं ओगाहित्ता एत्थ णं चमरस्स असुरिंदस्स असुररष्णो चमरचंचा नामं रायहाणी पण्णता, एगं जोयणसतसहस्सं आयाम-विक्खंभेणं जंबुद्दीवपमाणां । ओवारियलेणं सोलस जोयणसहस्साइं आयामविक्खंभेणं, पन्नासं जोयणसहस्साइं पंच य सत्ताणउए जोयणसए किंचिविससूणे परिक्खेवेणं, सव्वप्पमाणं वेमाणियप्पमाणस्स अद्धं नेयव्वं । सभा सुहम्मा उत्तरपुरस्थिमेणं, जिणघरं, ततो उववायसमा हरओ अभिसेय. अलंकारो जहा विजयस्स । १० . उववाओ संकप्पो अभिसेय विभूसणा य ववसाओ। अञ्चणिय सुहगमो वि य चमर परिवार इंड्ढतं ॥१॥> बीयसए अट्ठमो ॥ २.८ ॥ लिवमो उद्देसो 'दीव'] [सु. १. समयखेत्तपावणाजाणणत्थं जीवाभिगमसुत्तापलोयणनिदेसो] १५ . १. किमिदं भंते ! 'समयखेत्ते 'ति पवुचति १ गोयमा ! अड्ढाइजा दीवा दो य समुद्दी-एस णं एवतिए 'समयखेत्तेति पवुच्चति। 'तत्थ णं अयं १. “सपरिवार ति चमरसम्बन्धिपरिवारसिंहासनोपेतम्, तचैवम-तस्स णं सीहासणस्स अवरुत्तरेणं उत्तरेमं उत्तरपुरसिमेणं एल्य गं चमरस्स चउसट्टीए सामाणियसाहस्सीणं चउसट्ठीए भदासणसाहस्सीओ पण्णताओ, एवं पुरथिमेणं पंचण्डं अग्गमहिसीणं सपरिवाराणं पंच भवासणाई सपरिवाराई, दाहिणपुरथिमेणं अभितरियाए परिसाए चउव्वीसाए. देवसाहस्सीणं चउव्वीसं भद्दासणसाहस्सीओ, एवं दाहिणेणं मज्झिमाए अट्ठावीसं भद्दासणसाहस्सीओ, दाहिणपञ्चत्थिमेणं बाहिरियाए बत्तीसं भद्दासणसाहस्सीओ, पचत्थिमेणं सत्तण्हं अणियाहिवईणं सत्त भद्दासणाई चउदिसिं आयरक्खदेवाणं चत्तारि भदासणसहस्सचउसट्ठीओ त्ति, 'तेत्तीसं भोम' त्ति वाचनान्तरे दृश्यते, तत्र भौमानि-विशिष्ट स्थानानि नगराकाराणीत्यन्ये" । अवृ०॥ २. अरुणोदे स ला० ला ४॥ ३. मसुरकुमाररणो मु०॥ ४. °णा | पागारो विवड्ढे जोयणसयं उड्ढं उच्चत्तेणं, मूले पचासं जोषणाई विक्खंभेणं, उवरि मद्धतेरसजोयणा ऋषिसीसगा भद्धजोयणमायाम कोर्स विक्खंभेणं देसूर्ण भद्धजोयणं उड्डं उच्चत्तेणं एगमेगाए बाहार पंच पंच दारसया, भड्ढाइलाई जोयणसयाई-२५० उड्ढं उच्चत्तेणं, भद्धं-१२५ विक्खंभेणं । ओवारियलेणं ला २ मु० ॥ ५. "ओवारियलेणं ति गृहस्य पीठबन्धकल्पम्" अवृ० ॥ ६. <> एतचिह्नद्वयान्तर्गतः पाठो ला २-मु० आदर्शयोविना नोपलभ्यते शेषेष्वादशेंषु ॥ ७. °य सिद्धायण गमो वि य णं चमर मु०॥ ८. इहत्तं मु० ॥ १. यखित्ते पवु ला २॥ १०. °दा य एस ला ४॥ . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy