SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ सु०४-८] जीव-चउवीसदंडएसु ऊसासाइदव्वसरूवपरूवणाइ . ७.[१] वाउयाए णं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता उदाइत्ता तत्थेव भुजो भुज्जो पञ्चायाति ? हंता, गोयमा ! जात्र पञ्चायाति । [२] से भंते किं पुढे उद्दाति ? अपुढे उद्दाति ? गोयमा ! पुढे उद्दाइ, नो अपुढे उद्दाइ। [३] से भंते ! कि ससरीरी निर्खमइ, असरीरी निक्खैमइ ? गोयमा ! सियँ ससरीरी निक्खमइ, सिय असरीरी निक्खमइ । से केणटेणं भंते ! एवं वुच्चइ सियं ससरीरी निक्खमइ, सिय असरीरी निक्खमइ ? गोयमा ! वाउयायस्स णं चत्तारि सरीरया पण्णत्ता, तं जहा-ओरालिए वेउविए तेयए कम्मए । ओरालिय-वेउब्वियाइं विप्पंजहाय तेय-कम्मएहिं निक्खमति, से तेणडेणं गोयमा! १० एवं वुच्चइ-सिय ससरीरी सिय असरीरी निक्खमइ । [सु. ८-९. उपसंत-खीणकसाईणं निग्गंथाणं संसारभमण-सिद्धिगमणपरूवणं] ८. [१] मँडाई णं भंते ! नियंठे नो निरुद्धभवे, नो निरुद्धभवपवंचे, नो पहीणसंसारे, णो पहीणसंसारवेदणिज्जे, णो वोच्छिण्णसंसारे, णो वोच्छि-.. ण्णसंसारवेदणिज्जे, नो निट्ठियढे, नो निट्ठियट्ठकरणिज्जे पुणरवि ईत्तत्थं हव्वमा- १५ गच्छति ? हंता, गोयमा ! मडाई णं नियंठे जाव पुणरवि इत्तत्थं हव्वमागच्छइ । [२] से णं भंते ! किं ति वत्तव्वं सिया ? गोयमा ! पाणे त्ति वत्तव्वं सिया, भूते ति वत्तव्वं सिया, जीवे ति वत्तव्वं सिया, सत्ते ति वत्तव्वं सिया, १. तत्थेव २ भुज्जो २ ला०। तत्थेव तत्थेव भुजं०॥ २. से तं भं जं०॥ ३. किं सरीरी नि° जं. लों० ला०॥ ४-५ निकमइ जं०॥ ६. मा! सरी० णिकमइ, णो असरीरी णिकमति जं०॥७,९. सिय सरीरी लों० ला०॥८. एवं० सरीरी णि०, णो असरीरी जं०॥ १०. वाउकाइयाणं चत्तारि सरीरा प जं०॥ ११. तेयते जं. ॥ १२. विप्पहाय लों॥ १३. तेया-कम्म° जं० ॥ १४. से तेणटेणं०। ८. मडा लों० ला०॥ १५. वु० ससरीरी णिक, णोऽसरीरी णिकमति । जं० ॥ १६. मडायी णं लों० । मयायी णं जं० । “मडाई... मृतादी–प्रासुकभोजी, उपलक्षणत्वादेषणीयादी चेति दृश्यम् ।" इति अवृ० । “मृतम्-याचितम् अत्ति इति मृतादी। 'द्वे याचितायाचितयोः यथासंख्यं मृतामृते'-अमरको० द्वितीयका. वैश्यव० श्लो० ३ । 'मृतं तु याचितम्' अभिधानचिन्ता० मर्त्यका० श्लो० ८६६ ॥” इति सम्पा० ॥ १७. णो पधीणसंसारवेयणिज्जे जं०॥ १८. “इत्तत्थं ति इत्यर्थम्-एतमर्थम्" इति अव० । इत्यत्तं अबृपा०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy