SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ सु०१७-२२] गभगयजीवविविहवत्तव्वयाइ एगमवि ओरियं धम्मियं सुवयणं सोचा निसम्म ततो भवति संवेगजातसड्ढे तिव्वधम्माणुरागरत्ते, से णं जीवे धम्मकामए पुण्णकामए सग्गकामए मोक्खकामए, धम्मकंखिए पुण्णकंखिए सग्गकंखिए मोक्खकंखिए, धम्मपिवासिए पुण्णपिवासिए सग्गपिवासिए मोक्खपिवासिए, तचित्ते तम्मणे तल्लेसे तदज्झवसिते तत्तिव्वज्झवसाणे तदट्ठोवउत्ते तदप्पितकरणे तब्भावणाभाविते एयंसि णं अंतरंसि ५ कालं करेज देवलोएसु उववजति; से तेणटेणं गोयमा! । [सु. २१. गब्भट्ठियस्स जीवस्स आगार-किरियापरूवणं] २१. जीवे णं भंते ! गभगए समाणे उत्ताणए वा पासिल्लए वा अंबखुज्जए वा अच्छेज वा चिटेज वा निसीएज वा तुयट्टेज वा, मातुए सुवमाणीए सुवति, जागरमाणीए जागरति, सुहियाए सुहिते भवइ, दुहिताए दुहिए भवति ? हंता, १० गोयमा! जीवे णं गब्भगए समाणे जाव दुहियाए दुहिए भवति । [सु. २२. पसवणसमए तयणंतरं च जीवावत्थानिरूवणाइ] २२. अहे णं पैसवणकालसमयसि सीसेण वा पाएहिं वा आगच्छति संममागच्छइ तिरियमागच्छति विणिहायमावजति । वेण्णवज्झाणि य से कम्माइं बद्धाइं पुट्ठाई निहत्ताई कडाइं पट्ठविताई अभिनिविट्ठाई अभिसमन्नागयाइं उदि- १५ ण्णाई, नो उवसंताई भवंति; तओ भवइ दुरूवे दुव्वण्णे दुग्गंधे दूरसे दुप्फासे अणिढे अकंते अप्पिए असुभे अमणुण्णे अमणामे हीणस्सरे दीणस्सरे अणिट्ठस्सरे अकंतस्सरे अप्पियस्सरे असुभस्सरे अमणुण्णस्सरे अमणामस्सरे अणादेजवयणे पञ्चायाए याऽवि भवति । वण्णवज्झाणि य से कम्माई नो बद्धाइं० पसत्थं नेतव्वं जाव आदेज्जवयणे पञ्चायाए याऽवि भवति । सेवं भंते ! सेवं भंते ! ति। ॥सत्तमो उद्देसो समत्तो॥ १. मायरियं ला ४॥ २. ति तिव्य तंदुल०॥ ३. पुण्ण-सग्ग-मोक्खक ला १॥ ४. पुण्ण-सग्ग-मोक्खपि ला १ ॥ ५. पासल्लए लों० ला० । पासल्लिए ला १ ॥ ६. निसियज ला० ॥ ७. दुक्खियाए दुक्खिए ला २॥ ८. पसवका ला०॥ ९. सम्ममा ला १-२-४ अपा० । समाग ला०॥ १०. वण्णवज्झाणि तथा वण्णबज्झाणि इति पाठद्वयानुसारिणी अवृ०॥ ११. त्ति०। सत्तमो॥ लों० ला २-४ । त्ति. सत्तमो उद्देसो॥ ला॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001018
Book TitleAgam 05 Ang 05 Bhagvati Vyakhya Prajnapti Sutra Part 01
Original Sutra AuthorN/A
AuthorBechardas Doshi, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1974
Total Pages548
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Philosophy, & agam_bhagwati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy