SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ एकादश अध्याय (द्वितीय अध्याय ) ११७ अन्ये त्वाहुः - सुखिनो हन्तव्याः यतः संसारे सुखं दुर्लभं सुखिनश्च हताः सुखिन एव भवन्तीति । तदप्यसङ्गतं, सुखिनां हन्यमानानां दुःखावेशेन सुखोच्छेदस्यावश्यं भावात् दुःखमृत्युना च दुर्ध्यानानुसन्धानादुरन्तदुर्गतिदुःखावर्तनिर्वर्तनात् । तदलमतिप्रसङ्गेन । स्वगता परगता वा यथाकथंचित् क्रियामाणा हिंसा न धर्माय स्यात् । किं तर्हि ? पातकसंभवायैवेति प्रतिपद्यमानैर्यथाशक्तितत्परित्यागे धर्मार्थभिः सततं यतितव्यमित्याप्तसूत्रोपनिषत् । यदाह ३ 'को नाम विशतिमोहं नयभङ्गविशारदानुपास्य गुरून् । विदित जनमत रहस्यः श्रयन्नहिंसां विशुद्धमतिः ॥ [ पुरुषार्थ ९० ] ॥८३॥ अथ पाक्षिकस्य दुर्गविशुद्धयर्था लोकानुवृत्त्यर्थाश्च क्रियाः कृत्यतयोपदिशति स्थूललक्ष: क्रियास्तीर्थयात्राद्यादृग्विशुद्धये । कुर्यात्तथेष्ट भोज्याद्याः प्रीत्या लोकानुवृत्तये ॥८४॥ स्थूललक्ष:-- स्थूलव्यवहारं लक्षयत्यालोचयतीति स्थूललक्षो व्यवहारप्रधानो बहुप्रदश्च । तीर्थयात्रा -- तीर्थान्यूर्जयन्तादीनि पुण्यपुरुषाध्युषितस्थानानि । तेषु यात्रा – गमनम् । आद्यशब्देन रथयात्रा- १२ क्षप यात्रा निषिद्धकागमनादयः । इष्टभोज्याद्याः - सधर्म - स्वजन - मित्रादयो भोज्यन्ते स्वगृहे भोजनं कार्यन्ते यस्यां सा इष्टभोज्या क्रिया । आद्यशब्देनातिथिपूजन- भूतबल्यादयः । अत्राह श्रीसोमदेवपण्डितः– 'आवेशिका तिथिज्ञातिदीनात्मसु यथाक्रमम् । यथौचित्यं यथाकालं यज्ञपंचकमाचरेत् ॥' [ सो. उपा. ७९५ ] मारनेपर उसे दुःख होगा । और इससे उसके सुखका विनाश अवश्य होगा । तथा दुःखपूर्वकमरण करने से खोटे ध्यानके प्रभाव से दुर्गतिमें जन्म लेना होगा और तब वहाँ दुःखोंका अन्त नहीं रहेगा । इस प्रकार पुरुषार्थ सिद्धयुपायमें हिंसा के सम्बन्ध में बहुत-से प्रचलित विकल्पोंका निराकरण किया है । अतः किसी भी प्रकार से की गयी हिंसा धर्मके लिए नहीं होती । किन्तु पापके ही लिए होती है । इसलिए धर्मार्थीको यथाशक्ति हिंसाको छोड़ने में प्रयत्नशील रहना चाहिए ||८३ || पाक्षिक श्रावकको सम्यग्दर्शनकी विशुद्धि और लोगोंको अपने अनुकूल करने के लिए करने योग्य क्रिया बतलाते हैं व्यवहारको प्रधानता देनेवाले पाक्षिक श्रावकको सम्यग्दर्शनको निर्मल करने के लिए यात्रा आदि क्रिया करनी चाहिए। तथा लोगोंके चित्तको अनुकूल करनेके लिए प्रेमपूर्वक जीमनवार आदि करना चाहिए ||८४|| विशेषार्थ - पाक्षिक श्रावकका आचार व्यवहार प्रधान होता है अतः उसे तीर्थयात्रा, १. 'रक्षा भवति बहूनामेकस्यैवास्य जीवहरणेन । इति मत्वा कर्तव्यं न हिंसनं हिंस्रसत्त्वानाम् ॥ बहुसत्त्व घातिनोऽमी जीवन्त उपार्जयन्ति गुरुपापम् । इत्यनुकम्पां कृत्वा न हिंसनीया शरीरिणो हिंस्राः ॥ बहुदुःखाः संज्ञापिताः प्रयान्ति त्वचिरेण दुःखविच्छित्तिम् । इति वासनाकृपाणीमादाय न दुःखिनोऽपि हन्तव्याः || कृच्छ्र ेण सुखावाप्तिर्भवन्ति सुखिनो हताः । सुखिन एव इति तर्कमण्डलाग्रः सुखिनां घाताय नादेयः ॥ - पुरुषार्थ. ८३-८६ श्लो. । Jain Education International For Private & Personal Use Only १५ www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy