SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ ३ ६ १२ १५ १८ २१ २४ २७ ६८ धर्मामृत ( सागार ) तद्दीक्षाग्रं — उपासक दीक्षापुरस्सरम् । सोऽयं स्थानलाभ: । तद्विधिरार्षोक्तो यथा - 'ततः कृतोपवासस्य पूजाविधिपुरस्सरः । स्थानलाभो भवेदस्य तत्रायमुचिता विधिः ॥ जिनालये शुचौ रंगे पद्ममष्टदलं लिखेत् । विलिखेद्वा जिनास्थानमण्डलं समवृत्तकम् || श्लक्ष्णेन पिष्टचूर्णेन सलिलालोडितेन वा । वर्तनं मण्डलस्येष्टं चन्दनादिद्रवेण वा ॥ तस्मिन्नष्टदले पद्मे जैने वाऽऽस्थानमण्डले । विधिना लिखिते तज्ज्ञैर्विष्वविरचितार्चने ॥ जिनार्चाभिमुखं सूरिविधिनैनं निवेशयेत् । तवोपासकदीक्षेयमिति मूर्ध्नि मुहुः स्पृशन् ॥ पञ्चमुष्टिविधानेन स्पृष्ट्वेनमधिमस्तकम् । तोऽसि दीक्षयेत्युक्त्वा सिद्धशेषां च लम्भयेत् ॥ ततः पञ्चनमस्कारपदान्यस्मायुपादिशेत् । मन्त्रोऽयमखिलात्पापात्त्वां पुनीतादितीरयन् ॥ कृत्वा विधिमिमं पश्चात्पारणाय विसर्जयेत् । गुरोरनुग्रहात्सोऽपि सम्प्रीतः स्वं गृहं व्रजेत् ॥' अस्तदुर्दैवतः—त्यक्तमिथ्यादेवतागणः । सोऽयं गणग्रहः । तद्विधिरार्षे यथा - महापु., ३९।३७-४४ ] Jain Education International 'इयन्तं कालमज्ञानात्पूजिताःस्थ कृतादरम् । पूज्यास्त्विदानीमस्माभिरस्मत्समयदेवताः ॥ ततोऽपमूषितेनालमन्यत्र स्वैरमास्यताम् । इति प्रकाशमेवैतान् नीत्वान्यत्र क्वचित्त्यजेत् ॥ गणग्रहः स एषः स्यात्प्राक्तनं देवतागणम् । विसृज्याचंयतः शान्ता देवताः समयोचिताः ॥' [ महापु. ३९।४६-४८ ] अर्थं संग्रह - उद्धारग्रन्थमुपश्रुत्य । सूत्रमपि । उक्तं चार्षे 'पूजाराध्याख्यया ख्याता क्रियास्य स्यादतः परा । पूजोपवाससम्पत्या गृह्णतोऽङ्गार्थं संग्रहम् ॥' क्रियाएँ हैं वे दीक्षान्वय क्रिया कहलाती हैं । उनमें पहली अवतार क्रिया है । जब मिथ्यात्व से दूषित कोई पुरुष समीचीन मार्गको ग्रहण करना चाहता है तब यह क्रिया की जाती है । प्रथम ही वह भव्य किन्हीं मुनिराज या गृहस्थाचार्य के पास जाकर धर्मकी जिज्ञासा करता है । और उपदेश सुनकर मिथ्या मार्गसे प्रेम छोड़कर समीचीन मार्ग में बुद्धि लगाता है । उस समय गुरु ही उसका पिता है और तत्त्वज्ञान ही संस्कार किया हुआ गर्भ है । वह भव्य पुरुष धर्मरूप जन्म के द्वारा तत्त्वज्ञानरूपी गर्भ में अवतीर्ण होता है । इसलिए इस क्रियाको पहली अवतार क्रिया कहते हैं । उसी समय गुरुके चरणकमलोंको नमस्कार करते हुए और विधिपूर्वक व्रतोंको धारण करते हुए उस पुरुषके वृत्तलाभ नामकी दूसरी क्रिया होती है । For Private & Personal Use Only www.jainelibrary.org
SR No.001017
Book TitleDharmamrut Sagar
Original Sutra AuthorN/A
AuthorAshadhar
PublisherBharatiya Gyanpith
Publication Year1944
Total Pages410
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & Principle
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy