SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ સંથારા-પોરિસી સૂત્ર ૦૬૫ संयोग-मूला जीवेन, प्राप्ता दुःख-परम्परा । तस्मात् संयोग-सम्बन्धम्, सर्वं त्रिविधेन व्युत्सृष्टम् ॥१३॥ अर्हन् मम देवः, यावज्जीवं सुसाधवः गुरवः । जिन-प्रज्ञप्तं तत्त्वम्, इति सम्यक्त्वं मया गृहीतम् ॥१४॥ क्षान्ताः क्षमापिताः मयि, क्षमन्तां सर्वे जीव-निकायाः । सिद्धानां साक्ष्ये आलोचना, मम (न) वैरं न भावः ॥१५॥ सर्वे जीवा: कर्मवशात्, चतुर्दशरज्जौ भ्राम्यन्तः । ते मया सर्वे क्षमापिताः, मम अपि ते क्षाम्यन्तु ॥१६॥ यत् यत् मनसा बद्धं, यद् वाचा भाषितं पापम् । यत् यत् कायेन कृतं, मिथ्या मे दुष्कृतं तस्य ॥१७॥ (3) सामान्य भने विशेष अर्थ निसीहि-(नषेधिकी)-(५।५-व्यापार तथा अन्य सर्व प्रवृत्ति निषेध उशने.) नमो-(नम:)-नमस२ डो. खमासमणाणं-(क्षमाश्रमणेभ्यः)-क्षमाश्रमाने. गोयमाईणं-(गौतमादिभ्यः)-गौतम साहि. द्रभूति गौतम माहि. महामुणीणं-(महामुनिभ्यः)-मानिमाने. 'मन्यतेऽसौ मुनिः ।' (म. यि.-४ भनन ७२ ते मुनि.' महर्षि, यति, સંયતિ, વાચંયમ, તપસ્વી, માની, મનનશીલ વગેરે તેના પર્યાયશબ્દો છે. अणुजाणह-(अनुजानीध्वम्)-अनुशा आपो, अनुमति मापो, પરવાનગી આપો. વધારે વિગત માટે જુઓ સૂત્ર ૨૯. जिट्ठज्जा ! (ज्येष्ठार्याः ! )-४ये मार्यो ! भोटा साधुसो. ज्येष्ठ सेवा आर्य ते ज्येष्ठार्य. ज्येष्ठ-4हास, भोटा. आर्य-साधु. 'अर्यते अभिगम्यते इति आर्यः ।' (अ. यिं.)-ठेनी पासेथा. शान प्राप्त थाय छे ते 'आर्य."-'आरात् पापेभ्यः कर्मभ्यः यातः स आर्यः ।' ( यिं.)-'भार मेटले ६२, ५५ थी ४ ६२ थयो छ ते. मार्य.' वडीलोने, वृद्धोने, प्र.-3-4 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy