SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ સંથારા-પોરિસી સૂત્ર૦૧૩ एगो मे सासओ अप्पा, नाण-दसण-संजुओ । सेसा मे बाहिरा भावा, सव्वे सजोग-लक्खणा ॥१२॥ ૧૦. સર્વસંબંધોનો ત્યાગ सजोग-मूला जीवेण, पत्ता दुःक्ख-परंपरा । तम्हा संजोग-संबंधं, सव्वं तिविहेण वोसिरिअं ॥१३॥ ૧૧. સમ્યકત્વની ધારણા अरिहंतो मह देवो, जावज्जीवं सुसाहुणो गुरुणो । जिण-पन्नत्तं तत्तं, इअ सम्मत्तं मए गहिअं ॥१४॥ ૧૨. ક્ષમાપના खमिअ खमाविअ मइ, खमह सव्वह जीव निकाय । सिद्धह साख आलोयण, मुज्झ ह, न वइर भाव ॥१५॥ सव्वे जीवा कम्म-वस, चउदह राज भमंत । ते मे सव्व खमाविआ, मज्झ वि तेह खमंत ॥१६॥ ૧૩. સર્વ પાપોનું મિથ્યાદુષ્કૃત जं जं मणेण बद्धं, जं जं वायाइ भासिअं पावं । जं जं काएण कयं, मिच्छा मि दुक्कडं तस्स ॥१७॥ (२) संस्कृत छाया नैषेधिकी, नैषेधिकी, नैषेधिकी, नमः क्षमाश्रमणेभ्यः गौतमादिभ्यः महामुनिभ्यः ॥ अनुजानीत ज्येष्ठार्याः ! अनुजानीत परमगुरवः ! गुरु-गुण-रत्नैः मण्डित-शरीराः ॥ बहु-प्रतिपूर्णा पौस्त्री, रात्रिक-संस्तारके तिष्ठामि ॥१॥ * આ ગાથાઓનાં જુદાં જુદાં પાઠાંતરી માટે જુઓ શ્રાદ્ધ પ્રતિ. સૂત્ર પ્રબોધટીકા, સૂત્ર ૧૧ પૃ. થી ના મૂળ પાઠના પાઠાંતરો. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy