SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ६०. बृहच्छान्तिः । બૃહચ્છાન્તિ (१) भूख (१. मङ्गलाचरणम्) (मन्हासन्ता) भो भो भव्याः ! शृणुत वचनं प्रस्तुतं सर्वमेतद्, ये यात्रायां त्रिभुवनगुरोराहता भक्तिभाजः । तेषां शान्तिर्भवतु भवतामर्हदादिप्रभावाद्, आरोग्यश्री-धृति-मति-करी क्लेश-विध्वंसहेतुः ॥१॥ [२. पीठिका] भो भो भव्यालोकाः । इह हि भरतैरावत-विदेह-सम्भवानां समस्त-तीर्थकृतां जन्मन्यासन-प्रकम्पानन्तरमवधिना विज्ञाय, सौधर्माधिपतिः, सुघोषा-घण्टा-चालना-नन्तरं, सकल-सुरासुरेन्द्रैः सह समागत्य, सविनयमहद्भट्टारकं गृहीत्वा, गत्वा कनकाद्रि-शृङ्गे, विहितजन्माभिषेकः शान्तिमुद्घोषयति यथा, *ततोऽहं कृतानुकारमिति कृत्वा "महाजनो येन गतः स पन्थाः" इति भव्यजनैः सह समेत्य, * આ સૂત્રમાં ઘણાં પાઠાંતરો મળે છે, તેમાંથી ખાસ અગત્યનાં જ લેવામાં આવ્યાં છે. १ भव्या ! ५i. x “यथाथी शान्तिमुद्घोषयामि' सुधीनो 416 32615 प्रतिमोमय नथी. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy