________________
૩૦૬ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૩ –મૃદંગ, પણવ અને દુરનો આશ્રય કરીને રહેલાં એવાં પૌષકરવાઘનું વિધાન હું કહું છું.”
__ सुइ-समाणणे अ-(श्रुति-समानवने च)-मने श्रुतिमीने समान ४२ती.
★ (१) "मृदङ्गस्य लक्षणम्
अतालज्ञमकालज्ञमशास्त्र (ज्ञं ?) च कण्टकम् । चर्मघातकमित्येवं, प्रवदन्ति मनीषिणः ॥२०७।। अनेनैव विधानेन, वाद्यं कार्यं प्रयत्नतः । अथ ऊर्ध्वं प्रवक्ष्यामि, आतोद्यानां तु लक्षणम् ॥२०८।। त्रिधा क्रिया मृदङ्गानां, हरीतकियवाश्रया । तथा नैपथ्यगोपुच्छ-आकृत्या संप्रकीर्तितः(ता) ॥२०९।। तालत्रयं तथा तच्च, मृदङ्गेऽडिगक इष्यते । मुखं तस्य च कर्तव्यं, द्वादशाङ्गुलयोजितम् ॥२१०॥ तथोर्ध्वकश्च कर्तव्यश्चतुस्तालप्रमाणतः । मुखं तस्य प्रकर्तव्यमङ्गुलानि चतुर्दश ॥२११॥
आलिश्चैव कर्तव्यो, लयमात्रमथापि च ।। मुखं तस्याङ्गुलानि, स्युरष्टावेव समासतः ॥२१२।। पणवस्य लक्षणम्पणवस्यापि कर्तव्यो, दीर्घत्वं षोडशाङ्गलः । कृशा(शो?)मध्याङ्गलान्यष्टौ पञ्चाङ्गलमुखस्तथा ॥२१३।। . अष्टौ तस्य तु कर्तव्यो ? तज्ज्ञैरध्यर्धचा(म?)ङ्गलम् ।। मध्यं च शुषिरं तस्य, चत्वार्येवाङ्गुलानि च ।।२१४।। दर्दु(द)रस्य लक्षणम्दर्दु(द)रस्यघटाकारो, नवाङ्गुलीमुखस्तथा ॥ मुखं तस्य च कर्तव्यं, घटस्य सदृशैः (श)बुधैः ॥२१५।। द्वादशाङ्गलविस्तीर्णं पीनोष्ट(ष्ठं) च समन्ततः । अतः परं प्रवक्ष्यामि, चर्मलक्षणमुत्तमम् ॥२१६॥"
भरत नाट्यशास्त्र. स. ३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org