SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ અજિત-શાંતિ-સ્તવ૦ ૨૩૧ "सन्दानितकेन श्रीअजितनाथ-स्तुतिमाह-" विमल-ससि-कलाइरेअ-सोमं, वितिमिर-सूर-कराइरेअ ते अं । तिअस-वइ-गणाइरेअ-रूव, धरणिधर-प्पवराइरेअ-सारं ॥१५॥ -कुसुमलया ॥ सत्ते अ सया अजियं, सारीरे अ बले अजियं । तव संजमे अ अजियं एस थुणामि जिणं अजियं ॥१६॥ -भुअगपरिरिंगियं ॥ "द्वितीयसन्दानितकेन श्रीशान्तिनाथ-स्तुतिमाह-" सोम-गुणेहिँ पावइ न तं नव-सरय-ससी, तेअ-गुणेहिँ पावइ न तं नव-सरय-रवी । रूव-गुणेहिँ पावइ न तं तिअस-गण-वई, सार-गुणेहिँ पावइ न तं धरणि-धर-वई ॥१७॥ -खिज्जिययं ।। तित्थयर-पवत्तयं तम-रय-रहियं, धीर-जण-थुयच्चियं चुय-कलि-कलुसं । संति-सुह-पवत्तयं तिगरण-पयओ, सन्तिमहँ महामुणिं सरणमुवणमे ॥१८॥ -ललिययं ॥ "विशेषकेन श्रीअजितनाथ-स्तुतिमाह-" विणओणय-सिर-रइअंजलि-रसिगण-संथुयं थिमियं, विबुहाहिव-धणवइ-नरवइ-थुय-महियच्चियं बहुसो । अइरु ग्गय-सरय-दिवायर-समहिय-सप्पभं तवसा, गयणंगण-वियरण-समुइय-चारण-वंदियं सिरसा ॥१९॥ -किसलयमाला ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy