SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ "1 सो ३२ 'वपुरेव तवाचष्टे, भगवन् ! वीतरागताम्' 33 'अट्ठावयम्मि उसभो' ३४ ' अवसेसा तित्थयरा' 3५ 'तव पादपोपम्' ३६ 'भवबीजाङ्कुरजननाः ।' " "" સકલાર્હત્ સ્તોત્ર (ચૈત્યવંદન) ૦ ૧૭૧ नामाऽऽकृति - द्रव्य भावैः, पुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥२॥ * आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिम तीर्थनाथं च, ऋषभ स्वामिन स्तुमः ॥३॥ अर्हन्तमजित विश्व-कमलाकर - भास्करम् । अम्लान- केवलादर्श- - सङ्क्रान्त-जगतं स्तुवे ॥४॥ विश्व-भव्य-जनाराम - कुल्या- तुल्या जयन्ति ताः /* देशना - समये वाचः, श्रीसम्भव - जगत्पतेः ॥५॥ 11 अनेकान्त-मताम्भोधि- समुल्लासन- चन्द्रमाः । दद्यादमन्दमानन्द, भगवानभिनन्दनः ॥६॥ ★ सरजावो अर्हं नौमि सदाऽऽर्हन्त्य-कारणं सकलार्हताम् । स्वस्ति श्री जयदं श्रीमन् - महानन्द महोदयम् ॥१॥ मुदाऽहमि तदार्हन्त्यं, भू-भूर्वः स्वस्त्रयेश्वरम् । यदाराध्य ध्रुवं जीवः, स्यादर्हन् परमेश्वरः ॥२॥ अर्हन्तः स्थापना-नाम-द्रव्य-भावैश्चतुर्विधाः । चतुर्गति भवोद्भूतं भयं भिन्दन्तु भाविनाम् ||३|| -अमरचंद्राचार्यद्धृत “श्री पद्यानंह- महाअव्य" नुं मंगलायरस पृ. १. + पाठां. वृषभ. X जयन्तु ताः ( पाठां.) Jain Education International શ્રી હિમાંશુવિજયજીના લેખો પૃ. ૪૦૬ For Private & Personal Use Only www.jainelibrary.org
SR No.001009
Book TitleShraddha Pratikramana Sutra Prabodh Tika 3
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages828
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Worship, & Spiritual
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy