________________
"1
सो ३२ 'वपुरेव तवाचष्टे, भगवन् ! वीतरागताम्'
33 'अट्ठावयम्मि उसभो'
३४ ' अवसेसा तित्थयरा'
3५ 'तव पादपोपम्'
३६ 'भवबीजाङ्कुरजननाः ।'
"
""
સકલાર્હત્ સ્તોત્ર (ચૈત્યવંદન) ૦ ૧૭૧
नामाऽऽकृति - द्रव्य भावैः, पुनतस्त्रिजगज्जनम् । क्षेत्रे काले च सर्वस्मिन्नर्हतः समुपास्महे ॥२॥ * आदिमं पृथिवीनाथमादिमं निष्परिग्रहम् । आदिम तीर्थनाथं च, ऋषभ स्वामिन स्तुमः ॥३॥ अर्हन्तमजित विश्व-कमलाकर - भास्करम् । अम्लान- केवलादर्श- - सङ्क्रान्त-जगतं स्तुवे ॥४॥ विश्व-भव्य-जनाराम - कुल्या- तुल्या जयन्ति ताः /* देशना - समये वाचः, श्रीसम्भव - जगत्पतेः ॥५॥
11
अनेकान्त-मताम्भोधि- समुल्लासन- चन्द्रमाः । दद्यादमन्दमानन्द, भगवानभिनन्दनः ॥६॥
★ सरजावो
अर्हं नौमि सदाऽऽर्हन्त्य-कारणं सकलार्हताम् । स्वस्ति श्री जयदं श्रीमन् - महानन्द महोदयम् ॥१॥ मुदाऽहमि तदार्हन्त्यं, भू-भूर्वः स्वस्त्रयेश्वरम् । यदाराध्य ध्रुवं जीवः, स्यादर्हन् परमेश्वरः ॥२॥ अर्हन्तः स्थापना-नाम-द्रव्य-भावैश्चतुर्विधाः । चतुर्गति भवोद्भूतं भयं भिन्दन्तु भाविनाम् ||३||
-अमरचंद्राचार्यद्धृत “श्री पद्यानंह- महाअव्य" नुं मंगलायरस पृ. १.
+ पाठां. वृषभ.
X जयन्तु ताः ( पाठां.)
Jain Education International
શ્રી હિમાંશુવિજયજીના લેખો પૃ. ૪૦૬
For Private & Personal Use Only
www.jainelibrary.org