________________
સુગુરુ-વંદન સૂત્ર ૦૫૫
जं किंचि मिच्छाए, मण-दुक्कडाए वय-दुक्कडाए काय-दुक्कडाए, कोहाए माणाए मायाए लोभाए, सव्वकालियाए सव्वमिच्छोवयाराए सव्वधम्माइक्कमणाए, आसायणाए जो मे अइआरो कओ, तस्स खमासमणो ! पडिक्कमामि निंदामि गरिहामि अप्पाणं वोसिरामि ॥
(२) संस्कृत छाया इच्छामि क्षमाश्रमण ! वन्दितुं यापनीयया नैषेधिक्या ।' अनुजानीत मे मितावग्रहम् ।। नैषेधिकी अध:कायं काय-संस्पर्श करोमि] क्षमणीयः भवद्भिः क्लमः । अल्प-क्लान्तानां बहुशुभेन भवतां दिवसः व्यतिक्रान्त: ? यात्रा भवताम् ? यापनीयं च भवताम् ? क्षमयामि क्षमाश्रमण ! दैवसिकं व्यतिक्रमम् । आवश्यिक्या प्रतिक्रमामि, क्षमाश्रमणानां दैवसिक्या आशातनया,
१. गुरु डे :- छन्देन (ो मेवी ४ ८७ छोय तो तेम ) २. १२ ४३. :- अनुजानामि (मारी आपुंछु.) 3. गुरु 3 :- तथेति (तम ४ .) ४. गुरु
हे :- तवापि वर्तते ? (तने ५९५ संयम-यात्रा वर्ते छे.) ५. गुरु :- एवम् (मे ४ घरे छ.) ६. गुरु ४३ :- अहमपि क्षमयामि त्वाम् (९ ५९। तने समायुं .)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org