SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ Aila-स्तव (आधु शil) • ३६५ १०. भक्तानां जन्तूनां शुभावहे ! सम्यग्दृष्टीनां धृति--रति-मति-बुद्धिप्रदानाय नित्यम् उद्यते देवि ! (तुभ्यं नमः अस्तु) ॥ ११. जिनशासन-निरतानां शान्तिनतानां च जनतानां श्रीसम्पत्-कीर्ति यशोवर्धनि ! देवि ! जगति (त्वं) जय विजयस्व ॥ १२-१३. अथ सलिलानलविष-विषधर-दुष्टग्रह-राज-रोग-रण-भयतः राक्षस-रिपुगण-मारी-चौरेति-श्वापदादिभ्यः त्वं सदा रक्ष रक्ष, सुशिवं कुरु कुरु, शान्ति च कुरु कुरु, तुष्टिं कुरु कुरु, स्वस्ति च कुरु कुरु इति ॥ १४. "ॐ नमो नमो हाँ हाँ हूँ ह्रः यः क्षः हौँ फट् फट् स्वाहा" इति (मन्त्रस्वरूपिणि !) भगवति ! गुणवति ! इह जनानां शिवशान्तितुष्टि-पुष्टि-स्वस्ति कुरु कुरु ॥ १५. एवम् यत्-नाम-अक्षर-पुरस्सरं संस्तुता जयादेवी नमतां शान्ति कुरुते, तस्मै शान्तये नमो नमः ॥ १६. इति पूर्वसूरि-दर्शित-मन्त्रपद-विदर्भित शान्तेः स्तवः भक्तिमतां सलिलादि-भय-विनाशी शान्त्यादिकरः च ॥ १७. यः च एनं सदा पठति शृणोति यथायोगं भावयति वा स हि शान्तिपदं यायात् श्रीपानदेवः सूरिः च ॥ १८ जिनेश्वरे पूज्यमाने उपसर्गाः क्षयं यान्ति, विघ्नवल्लयः छिद्यन्ते, मनः प्रसन्नताम् एति ॥ १९. सर्व-मङ्गल-माङ्गल्यं सर्व-कल्याण-कारणं सर्व-धर्माणां प्रधानं जैनं शासनं जयति ॥ (3) सामान्य भने विशेष अर्थ (અર્થ માટેના શબ્દોનો ક્રમ અન્વય પ્રમાણે રાખેલો છે. ગાથાનો ક્રમ અંક દ્વારા કૌંસમાં જણાવેલો છે.) (१) शान्ति-निशान्तम्-तिहेवाना माश्रय-स्थानने. शान्तिनुं निशान्त ते शान्ति-निशान्त. शान्ति-म-हिनो ४५, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy