SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ ४०. प्राभातिक-स्तुतिः વિશાલ-લોચન-દલ-સૂત્ર (१) भूखus* विशाल-लोचन-दलं, प्रोद्यद्-दन्तांशु-केसरम् । प्रातरिजिनेन्द्रस्य, मुख-पद्मं पुनातु वः ॥१॥ येषामभिषेक-कर्म-कृत्वा, मत्ता हर्षभरात् सुखं सुरेन्द्राः । तृणमपि गणयन्ति नैव नाकं, प्रातः सन्तु शिवाय ते जिनेन्द्राः ॥२॥ कलङ्क-निर्मुक्तममुक्तपूर्णतं, कुतर्क-राहु-ग्रसनं सदोदयम् । अपूर्वचन्द्रं जिनचन्द्रभाषितं, दिनागमे नौमि बुधैर्नमस्कृतम् ॥३॥ (२) संस्कृत छाया આ સૂત્ર સંસ્કૃત-ભાષામાં જ છે. (3) सामान्य अने विशेष मर्थ विशाल-लोचन-दलम्-विशाल लोयन३५. पत्रोवाj. विशाल मेव लोचन ते. विशाल-लोचन, ते ३५ दल ते विशाललोचन-दल. मा ५६-मुख-पद्मनु विशेष छ. विशाल-भोटi, लोचन-नेत्री, दल-पत्र. प्रोद्यत्-शतुं, हीपतुं, प्रमुख यतुं, वि४२१२ थतुं, पालतुं. दन्ताशुकेसरम्-६idi B२९॥३५ ४४२ छ ४i ते. दन्तनां अंशु ते दन्तांशु मने ते ३५. केसर ते दन्तांशुकेसर. मा ५६ ५९५ भुप-५भनु विशेष छे. दन्त-६iत. अंशु-3२९. केसर-पुष्प-तंतु, * छोनी दृष्टि म. सूत्रन नोय ॥थामो “नमोऽस्तु वर्धमानाय" सूत्रनी त्रए ગાથાઓ સાથે અનુક્રમે સમાનતા ધરાવે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy