SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ૧૦૭ શ્રી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૨ पणिहाण - जोग - जुत्तो, पंचहिं समिईहिं तीहिं गुत्तीहिं । एस चरित्तायारो, अट्ठविहो होइ नायव्वो ॥४॥ बारसविहम्मि वि तवे, सब्भितर - बाहिरे कुसल - दिट्ठे ॥ अगिलाइ अणाजीवी नायव्वो सो तवायारो ॥५॥ अणसणमूणोअरिआ, वित्ती- * संखेवणं रस-च्चाओ । काय - किलेसो संली - णया य बज्झो तवो होइ ॥ ६ ॥ पायच्छित्तं विणओ, वेयावच्चं तहेव सज्झाओ । झाणं उस्सग्गो वि अ, अब्भितरओ तवो होइ ॥७॥ अणिगूहिअ-बल-वीरिओ, परक्कमइ जो जहुत्तमाउत्तो । जुंजइ अ जहाथामं, नायव्वो वीरिआयारो ॥८॥ (२) संस्कृत छाया ज्ञाने दर्शने च चरणे, तपसि तथा च वीर्ये । आचरणम् आचारः, इति एष पञ्चधा भणितः ॥ १ ॥ काले विनये बहुमाने, उपधाने तथा अनिह्नवने । व्यञ्जने अर्थे तदुभये, अष्टविधः ज्ञानाचारः ॥२॥ निःशङ्कितं निष्काङ्क्षितं निर्विचिकित्सा अमूढदृष्टिः च । उपबृंहा- स्थिरीकरणे, वात्सल्य-प्रभावने अष्ट ॥३॥ प्रणिधान - योग-युक्तः, पञ्चभिः समितिभिः तिसृभिः गुप्तिभिः । एष चारित्राचारः, अष्टविधः भवति ज्ञातव्यः ॥४॥ द्वादश-विधे अपि तपसि साभ्यन्तर- बाह्ये कुशल-दिष्टे । अग्लान्या अनाजीविकः, ज्ञातव्यः स तप - आचारः ॥५॥ अनशनम् ऊनोदरिका, वृत्ति-संक्षेपणं रस - त्यागः । कायक्लेशः संलीनता च, बाह्यं तपः भवति ॥ ६ ॥ प्रायश्चित्तं विनयः, वैयावृत्त्यं तथैव स्वाध्यायः । ध्यानम् उत्सर्ग अपि च, आभ्यन्तरं तपः भवति ॥७॥ પાઇય શબ્દાનુશાસનના સમાસને લગતા નિયમને લઈને ‘ૐ' નો ‘રૂં' છે. Jain Education International + For Private & Personal Use Only www.jainelibrary.org
SR No.001008
Book TitleShraddha Pratikramana Sutra Prabodh Tika 2
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages532
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy