SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ २४. सिद्ध-थुई [सिद्ध-स्तवः] સિદ્ધાણં બુદ્ધાણં સૂત્ર (१) भूमा सिद्धाणं बुद्धाणं, पार-गयाणं परंपर-गयाणं । लोअग्गमुवगयाणं, नमो सया सव्व-सिद्धाणं ॥१॥ जो देवाण वि देवो, जं देवा पंजली नमसंति । तं देवदेव-महिअं, सिरसा वंदे महावीरं ॥२॥ इक्को वि नमुक्कारो, जिणवर-वसहस्स वद्धमाणस्स । संसार-सागराओ, तारेइ नरं व नारिं वा ॥३॥ उज्जितसेल-सिहरे, दिक्खा नाणं निसीहिआ जस्स । तं धम्म-चक्कवट्टि, अरिटुनेमि नमसामि ॥४॥ चत्तारि अट्ठ दस दो अ, वंदिआ जिणवरा चउव्वीसं । परमट्ठ-निट्ठिअट्ठा, सिद्धा सिद्धि मम दिसंतु ॥५॥ (२) संस्कृत छाया सिद्धेभ्यः बुद्धेभ्यः, पार-गतेभ्यः परम्पर-गतेभ्यः । लोकाग्रम् उपगतेभ्यः, नमः सदा सर्व-सिद्धेभ्यः ॥१॥ यः देवानाम् अपि देवः, यं देवाः प्राञ्जलयः नमस्यन्ति । तं देवदेव-महितं, शिरसा वन्दे महावीरम् ॥२॥ एकः अपि नमस्कारः, जिनवर-वृषभाय वर्द्धमानाय । संसार-सागरात्, तारयति नरं वा नारी वा ॥३॥ उज्जयन्तशैल-शिखरे, दीक्षा ज्ञानं नैषेधिकी यस्य । तं धर्म-चक्रवर्तिनम्, अरिष्टनेमि नमस्यामि ॥४॥ ★मा सूत्रनी थामी 'गाडा' छम छ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001007
Book TitleShraddha Pratikramana Sutra Prabodh Tika 1
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages712
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy