SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ ૨૯૪૦થી શ્રાદ્ધ-પ્રતિક્રમણ-સૂત્રપ્રબોધટીકા-૧ (२) संस्कृत-छाया नमोऽस्तु अर्हद्भ्यः भगवद्भ्यः ॥१॥ आदिकरेभ्यः तीर्थकरेभ्यः स्वयं-सम्बुद्धेभ्यः ॥२॥ पुरुषोत्तमेभ्यः पुरुष-सिंहेभ्यः पुरुष-वरपुण्डरीकेभ्यः पुरुष वरगन्धहस्तिभ्यः ॥३॥ लोकोत्तमेभ्यः लोक-नाथेभ्यः लोक-हितेभ्यः लोक-प्रदीपेभ्यः लोक-प्रद्योतकरेभ्यः ॥४॥ अभयदेभ्यः चक्षुर्देभ्यः मार्गदेभ्यः शरणदेभ्यः बोधिदेभ्यः ॥५॥ धर्मदेभ्यः धर्म-देशकेभ्यः धर्म-नायकेभ्यः धर्म-सारथिभ्यः धर्म-वर-चतुरन्तचक्रवर्तिभ्यः ॥६॥ अप्रतिहत-वर-ज्ञान-दर्शन-धरेभ्यः व्यावृत्त-च्छद्मभ्यः ॥७॥ जिनेभ्यः जापकेभ्यः तीर्णेभ्यः तारकेभ्यः बुद्धेभ्यः । बोधकेभ्यः मुक्तेभ्यः मोचकेभ्यः ॥८॥ सर्वज्ञेभ्यः सर्वदर्शिभ्यः शिवम् अचलम् अरुजम् अनन्तम् अक्षयम् अव्याबाधम् अपुनरावृत्ति सिद्धिगतिनामधेयं स्थानं संप्राप्तेभ्यः नमः जिनेभ्यः जित-भयेभ्यः ॥९॥ ये च अतीताः सिद्धाः, ये च भविष्यन्ति अनागते काले । सम्प्रति च वर्तमानाः, सर्वान् त्रिविधेन वन्दे ॥१०॥ (3) सामान्य भने विशेष अर्थ नमो त्थु-[नमः अस्तु]-नमः।२ डी. नमः से पूबने सथै १५२रातुं नैपति ५६ छे. तेनी वधारे वित માટે જુઓ સૂત્ર ૧. अस्तु-हो. णं-वायाcit२ तरी: १५२रातो श०६. अरिहंताणं-[अर्हद्भ्यः ]-मरताने. અરિહંત-પદની વધારે વિગત માટે જુઓ સૂત્ર ૧. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001007
Book TitleShraddha Pratikramana Sutra Prabodh Tika 1
Original Sutra AuthorN/A
AuthorBhadrankarvijay, Kalyanprabhavijay, Amrutlal Kalidas Doshi
PublisherJain Sahitya Vikas Mandal
Publication Year2000
Total Pages712
LanguageGujarati, Prakrit, Sanskrit
ClassificationBook_Gujarati, Ritual_text, Principle, & Ritual
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy