________________
જગચિંતામણિ ચૈત્યવંદન ૦૨૫૯ भरुअच्छहिं मुणिसुव्वय ! महुरि पास ! दुह-दुरिअ-खंडण ! । अवर विदेहि तित्थयरा, चिहुं दिसि विदिसि जिं के वि, तीआणागय-संपईय वंदउं जिण सव्वे वि ॥३॥ सत्ताणवइ-सहस्सा, लक्खा छप्पन्न अट्ठकोडीओ । बत्तीस-सय-बासीयाई, तिअलोए चेइए वंदे ॥४॥ पन्नरस-कोडि-सयाई, कोडी बायाल लक्ख अडवन्ना । छत्तीस सहस असीई, सासय-बिंबाइं पणमामि ॥५॥
(२) संस्कृत छाया जगच्चिन्तामणयः ! जगतां नाथाः ! जगद्गुरवः ! जगद्रक्षणाः ! जगद्बन्धवः ! जगत्-सार्थवाहाः ! जगद्भाव-विचक्षणाः ! । अष्टापद-संस्थापित-रूपाः ! कर्माष्टक-विनाशनाः ! चतुर्विशतिर् अपि जिनवराः ! जयन्तु अप्रतिहत-शासनाः ! ॥१॥ कर्मभूमिषु कर्मभूमिषु प्रथमसंहननिनाम्, उत्कृष्टतः सप्ततिशतं जिनवराणां विहरतां लभ्यते; नवकोट्य: केवलिनां कोटिसहस्राणि नव साधवः गम्यते । सम्प्रति जिनवराः विंशतिः, मुनयः द्वे कोटी वरज्ञानिनः, श्रमणानां कोटिसहस्रद्विकं स्तूयते नित्यं विभाते ॥२॥ जयतु स्वामिन् ! जयतु स्वामिन् ! ऋषभ ! शत्रुञ्जये, उज्जयन्ते प्रभुनेमिजिन ! जयतु वीर ! सत्यपुर-मण्डन ! भृगुकच्छे मुनिसुव्रत ! मथुरायां पार्श्व ! दुःख-दुरित-खण्डण ! । अपरे विदेहे तीर्थकराः चतसृषु दिक्षु विदिक्षु ये केऽपि, अतीतानागत-साम्प्रतिकान् वन्दे जिनान् सर्वानपि ॥३॥ सप्तनवर्ति सहस्त्राणि लक्षाणि षट्पञ्चाशतम् अष्टकोटीः । द्वात्रिंशत्शतं द्वयशीतिं त्रैलोक्ये चैत्यानि वन्दे ॥४॥ पञ्चदशकोटिशतानि कोटी: द्विचत्वारिंशतं लक्षाणि अष्टपञ्चाशतम् । षट्त्रिंशतं सहस्राणि अशीतिं शाश्वत-बिम्बानि प्रणमामि ॥५॥
★ गाथा-४-५ ul' छम छ.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org