Book Title: Visheshavashyaka Mahabhashya Sswopagnya Tikanu Astitva
Author(s): Punyavijay
Publisher: Punyavijayji
Catalog link: https://jainqq.org/explore/230236/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ विशेषावश्यक महाभाष्य-स्वपज्ञ टीकानुं अस्तित्व आजना लेखनुं मंगळवरूप शीर्षक वांचीने मात्र जैन जगत ज नहि, किन्तु विशेषावश्यकमहाभाष्य ग्रंथनुं गौरव समजनार जैनेतर जगत पण आनंदमग्न थशे, एमां लेश पण शंकाने स्थान नथी. आज पर्यत भगवान श्री जिनभद्रगणि क्षमाश्रमणकृत विशेषावश्यक महाभाष्य उपरनी स्वोपज्ञ टीका नष्ट थयानी ज मान्यता प्रचलित हती, परंतु तपासने परिणामे ए ग्रंथनी पज्ञ टीका विद्यमान छे अने एने जोवा आपणे सौ नसीबदार छीए एनी प्रस्तुत लेखथी दरेकने खातरी थशे. साथे साथे ए जाणीने दरेकने दिलगीरी पण थशे के, प्ररतुत टीकाने छठ्ठा गणधरनी वक्तव्यता सुधी पहोंचाडीने भगवान श्री जिनभद्रगणि स्वर्गवासी थई गया छे; छतांय आपणुं परम सौभाग्य छे के ए अपूर्ण टीकाने श्रीकट्टार्यवादि गणि महत्तर महाराजे पूर्ण करी छे. प्रस्तुत वोपज्ञ टीकानी शरूआतमां श्री क्षमाश्रमण भगवाने मंगलाचरण के अवतरण आदि जेवो कशेय उल्लेख कर्यो नथी तेम ज तेओश्री पोतानी टीकाने रचतां एकाएक स्वर्गवासी थयेल होवाथी प्रशस्ति के पुष्पिका जेवो उल्लेख पण आपणने मळी शके तेम नथी. अतु. सौपहेलां आपणे क्षमाश्रमणकृत पण टीकानो प्रारंभ अंश जोईए. हूं । OM नमो वीतराय छे कयपवयप्पणामो वुच्छ चरणगुणसंगहं सयल आवस्सयाणुओगं गुरूवएसाणुसारेण ॥ 1 ॥ प्रोच्यन्ते ह्यनेन जीवादयः अस्मिन्निति वा प्रवचनम् । अथवा प्रगतं प्रधानं शस्तमादौ वा वचनं द्वादशांगम् । अथवा प्रवक्तीति प्रवचनम् । तदुपयोगानन्यत्वाद्वा संघः प्रवचनम् । प्रणमनं प्रणामः पूजेत्यर्थः, कृत: प्रवचनप्रणामोऽनेन कृतप्रवचनप्रणामः । 'वोच्छं' वक्ष्ये । चर्यते तदिति चरणं चारित्रम् गुणाः मूलोत्तरगुणाः चरणगुणाः । अथवा चरणं चारित्रम् गुणग्रहणात् सम्यग्दर्शनज्ञाने । तेषां संग्रहणं संग्रहः । सह कलाभिः सकल: संपूर्ण इत्यर्थः । अस्ति ह्यतद् देशगृहीतत्वाद् वे(वि)कलोऽपि संग्रहः, अयं तु समस्तग्राहित्वात् सकलः । कथम् ? सामायिके एव द्वादशांगार्थपरिसमाप्तेः । वक्ष्यते च-" सामाइयं तु तिविहं सम्म सुयं तहा चरित्तं c|" इत्यादि । किं च सम्यग्दर्शनादित्रयेण न संगृहीतम् ? अतः सकल इति। तम् चरणगुणसंगहं Page #2 -------------------------------------------------------------------------- ________________ विशेषावश्यक महाभाष्य-स्वाषज्ञ टीकानुं अस्तित्व [13 सयलं । कश्चासौ ? आवश्यकानुयोगः । अवश्यक्रियानुष्ठानादी आवश्यकम्, अनुयोजनमनुयोगः अर्थव्याख्यानमित्यर्थः, आवश्यकस्यानुयोग आवश्यकानुयोगः तम् आवश्यकानुयोगम् । गृणंति शास्त्रार्थमिति गुरवः, ब्रुवन्तीत्यर्थः, ते पुनराचार्याः अर्हदादयो वा तदुपदेशः तदाज्ञा गुरूपदेशानुसारः, गुरूपदेशानुवृत्तिरित्यर्थः, तया गुरूपदेशानुवृत्त्या गुरूपदेशानुसारेणेति । तस्स फल0 गाहा ॥ [ प्रवर्त्तकप्रति पत्र 1 ] उपर कहेवाई ज गयुं छे के भगवान श्री जिनभद्र क्षमाश्रमण, टीकानी रचना करतां, एकाएक स्ववासी थई गया छे; एटले तेने उपसंहार, पुष्पिका के प्रशस्ति आपणने मळी शके तेम नथी. आ स्थितिमां प्रस्तुत टीकाना रचियता भगवान श्री जिनभद्रगणि क्षमाश्रमण छे के हता ए हकीकत आपणते तेमना पेआताना शब्दोमां मळी शके तेम नथी, पर ंतु ए हकीकत आपणने उपरोक्त टीकाने पूर्ण करवानुं महान पुण्य कार्यो करनार भगवान श्री केट्टा वादिगणि महत्तरना टीकानुसंधानना प्रारंभिक अंशमांथी मळी शके छे, जे अश आ नीचे आपवामां आवे छे ; " ण ह vai0 गाहा ॥ सौम्य ! " न ह वै [ स ] शरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वावसन्तं प्रियाप्रिये न स्पृशत: इत्येषां च वेदपदानां न वाक्यार्थमवबुध्यते भवान् अतः संशेते किमिह बन्धमोक्षौ स्यातां न वेति । न चेह संशयोऽनुरूपस्ते, यतो निष्पष्टमेवेदमुच्यतेसशरीरस्येति । बाह्याध्यात्मिकानादिशरीरसंतानमयो बन्धः । तथाऽशरीरं वाव सन्तमित्यशेषशरीरापगमस्वभावो मोक्ष इति । छिण्णम्मि0 गाहा ॥ निर्माप्य षष्ठगणधर वक्तव्यं किल दिवंगताः पूज्याः । 'अनुयोगमार्यदेशिक ( ? ) जिनभद्रगणिक्षमाश्रमणाः ॥ छ ॥ तानेव च प्रणिपत्यातः परमवि (व ? ) शिष्टविवरणं क्रियते । कोट्टार्यवादिगणिना मन्दधिया शक्तिमनपेक्ष्य संघटनमात्रमेतत् स्थूलकमतिसूक्ष्मविवरणपदस्य । ॥ 1 ॥ शिवभक्त्युपहृतलुब्धकनेत्रवदिदमननुरूपमपि सुमतिस्वमतिस्मरणादर्श ( ? ) परानुवचनोपयोगवेलायाम् ॥ मद्वदुपयुज्यते चेद्, गृह्णन्त्वलभा ( सा ) स्ततोऽन्येऽपि ॥ 2 ॥ अथ सप्तमस्य भगवतो गणधरस्य वक्तव्यतानिरूपणसम्बन्धनाय गाथाप्रपंच: - ते पव्वइए सौं0 / आभट्टो ya0 / किं मण्णे अत्थि देवा0 तं मण्णसि णेरयिता0 / सच्छंदचारिणो पुण0 / दे मौर्यपुत्र ! आयुष्मन् काश्यप ! त्वं मन्यसे - तारकाः संक्लिष्टासुरपरमधार्मिकायत्ततया कर्मवशतया परतन्त्रत्वात् स्वयं च दुःखसंप्रतप्तत्वाद् इहाऽऽगन्तुमशक्ताः, अस्माकमप्यनेन शरीरेण तत्र गन्तु कर्मवशतयैवाशक्तत्वात् प्रत्यक्षीकरणोपायासम्भवादागमगम्या एव श्रुति - स्मृतिग्रंथेषु श्रूयमाणाः श्रद्धेया भवन्तु ये पुनरमी देवा ते स्वच्छन्दचारिणः कामरूपाः दिव्यप्रभावाश्च किमिति दर्शनविषयं नोपयान्ति ? किमिह नाऽऽगच्छन्तीत्यभिप्रायः, अवश्यं न सन्ति येनास्मादृशानां प्रत्यक्षा न भवन्ति अतो न सन्ति देवाः, अस्मदाद्यप्रत्यक्षत्वात्, खरविषाणवत् श्रूयंते च श्रुत्यादिषु, तद् आगमप्रामाण्यादनुमानगम्यत्वाद्वा परमाण्वादिवत् किं सन्तीति । एवं भवतो देवेषु संशयः । मा 1. " अनुयोगमार्गदेशक " पाठ ही स ंभवे छे. 2. " सुमतिः स्मरणादर्शः " मेव्। पाठ खडी संगत लागे che. ॥ 3 ॥ Page #3 -------------------------------------------------------------------------- ________________ 132 ] ज्ञानांजल कुरु संशयम् ॥ अथादृष्टाश्रु तनामगोत्राभिभाषण- हृदयस्थार्थप्रकटीकरणविस्मापनानंतरं देवाभावप्रतिपादक हेतोरसिद्धतोद्भावनार्थं प्रत्यक्षप्रमाणसिद्धतां प्रकाशयन् भगवानाह - mA0 गाहा । (प्रवर्त्त प्रति, पत्र 6-62) उपर भगवान श्री कोट्टाय वादिगणिए पूटीकाकार श्री जिनभद्रगणि क्षमाभ्रमणना नामने अने ए अपूर्ण टीकाना अनुसंधानकार तरीके पेआताना नाम आदिने जे निर्देश कर्यां छे, ते नेआंधवामां आव्येआ छे. आ उल्लेखथी ए हकीकत स्पष्ट थाय छे के, भगवान श्री जिनभद्रगणि क्षमाश्रमणे विशेषावश्यक महाभाष्यनी टीका पूर्ण नथी करी, परंतु छठ्ठा गणधरती व्याख्या सुधी ज ते थई शकी छे-थई छे. अने ते समय दरमियान तेएश्री स्वर्गवासी थया छे. उपर जे उल्लेख नेआंधवामां आव्या छे तेमां श्री कोट्टावादिगणि महाराज महत्तर हता तेवा उल्लेख जोके नथी, परंतु प्रस्तुत टीकामां तेमणे बे ठेकाणे पाते महत्तर होवानी साबिती आपतां उल्लेखा करेला छे. एक नमस्कारनी व्याख्या पूर्ण थाय छे त्यां अने बीजो ग्रंथने अ ंते~~ 1. धर्मकथादिवदिति नमस्कार नियुक्तिभाष्यव्याख्यानं समाप्तम् ॥ छ ॥ / / श्रृति: कार्यवादिगणिमहत्तरस्य ॥ अथ सूत्रस्परिकनिर्युक्तिः क्रमप्राप्ता, तस्याः संबंधार्थ गाथा । कयपंचणमोक्कारो0 इत्यादि । [प्रवर्त्तवृति, वत्र 270] ' सर्वसूत्रार्थ कन (म) यस्य अनुयोगस्य मूल (लं) कारणं भाष्यं सामायिकस्य गाथा निबद्ध ज्ञात्वा' गुरूपदेशात् स्वयं वा शब्दार्थन्यायसिद्धान्त प्रावीण्यादवगम्ये ( म्य a) र्थम्, अनेन परिकर्मितबुद्धिर्योग्यो भवति सामायिकानुयोगव्यतिरिक्तस्य शेषानुयोगस्य श्रवणेऽनुप्रवचने चेति । परमपूज्य जनभद्रगणिक्षमाश्रमरणकृतविशेषावश्यकप्रथमाध्ययन सामायिकभाष्यस्य विवरणमिदं समाप्तम् ॥ छ ॥ सूत्रकारपरमपूज्य श्रीजिनभद्रगणिक्षमाश्रमणप्रारब्धा समर्थिता 'श्रीकोट्टाचार्यवादिगणिमहत्तरेण श्रीविशेषावश्यकलघुवृत्तिः ॥ छ ॥ [प्रवर्त्त प्रति, पत्र 66] उपर काट्टा वादिगणि महत्तरश्रीए स्पष्ट करी दीधुं che ke peAte je टीका रची छे ते जिनभद्रगणि क्षमाश्रमश्रीनी अपूणएं टीकाना अनुस ंधानरूपे छे. एटले आ टीकानेआ छठ्ठा गणुधरवाद सुधीने पूर्व अंश अने अंश ज भगवान श्री जिनभद्रगणि क्षमाश्रमणविरचित छे ए निर्विवाद छे. " 2. सव्वाणुओगमूलं भस्सं सामाइयस्स णाऊण । होइ परिकम्मियमई जोग्गो सेसा ओगस्स ॥ आ रीते विशेषावश्यक महाभाष्यनी स्वापर अपूर्ण अथवा खंड टीकानुं अस्तित्व अने तेने काट्टा वादिगणिमहत्तरे पूर्ण कर्यांनुं जाण्या पछी, काटवाचाकृत टीका सह मुद्रित थयेली विशेषावश्यक महाभाष्यटीकाना प्रणेता कोटवाचाकण अथवा कया ?-e आदि अनेक प्रश्नो आपणा सामे आवीने ऊभा रहे छे. खास करी मुद्रित टीकाना आधारे पूज्यपाद प्रावचनिकाचार्य श्री सागरानंदसूरीश्वरजी महाराजश्रीए उपराक्त मुद्रित टीकानी प्रस्तावनामां अने श्रीमान मुनिजी श्रीजिनविजयजीए जीतकल्पचूर्णिनी प्रस्तावनामां पात-पेआतानां मंतव्याना समनमां जे अनेकविध अनुमाने देर्यां छे, तेमने ता ए अंगे नवेसर ज ऊहापेआह करवाना ऊभा रहे छे. अस्तु ! ए गमे ते हे, अही' आपणे प्रसंगोपात्त स्वापन्न टीका अंगे केटलु क अवलाकन अने विचार करी लई e. 1. अहीं प्रतिमां वोट्टावार्य छे पण ए लेखकनी भूलथी ज लखायेल छे. वास्तविक रीते कोट्टा ज हावुं जोई e, Page #4 -------------------------------------------------------------------------- ________________ विशेषावश्यक महाभाष्य स्वपज्ञ टीकानुं अस्तित्व [ 133 मुकित केवाचार्याय विशेषावश्यक टीकामां अने मालधारी आचार्य कृत टीकामां पण टीकाने नामे जे जे उल्लेखो आवे छे ते बधाय प्रस्तुत पज्ञ टीकाअंशमां अक्षरशः छे. u. तरीके, मुकित केटयाचार्य टीकाना पत्र 245-265-282 मांना क्षमाश्रमणकृत टीकाना उल्लेखो अनुक्रमे लिखित प्रवर्तकजी महाराजश्रीनी प्रतिना पत्र 33-35-38मां छे. मुद्रित पत्र 358 मां श्रीमान कयाचार्युं 'पूर्वलब्धसम्यक्त्वादित्रयाः सूक्ष्मसम्परायादयः' इति पूज्यपादाः 2 प्रमाणे उरेख पा सिमित प्रवर्तकप्रतिमां पत्र pa3 मां छे. मा 52इत पत्र 544 मा श्रीमत्क्षमाश्रमणपूज्यपादानामभिप्रायो लक्षणीयः तथाहि ॥ प्रमाणेने, पण टीका-अंशनी भ्राति पेदा करतो जे पाठ छे ए आखे पूर्वपक्ष उत्तरपक्षने लगता पाठ क्षमाश्रमण-महत्तरीय टीकामां नीचे मुजब छे : अथवा कश्चिदाह-मुत्तो क्र्न्नाभावादित्यादि। अज्ञानी मुक्तः, अकरणत्वात्, आकाशवत् । नन्वेवं धमिस्वरूपविपर्य यसाधनाद् विरुद्धः, आकाशवदजीवोऽपि मुक्तः प्राप्नोति, एतस्मादेव हेतोरिति । एवमाचार्येणोक्त परः किल प्रत्याह-भवतु तन्नाम, नामेत्यभ्यनुज्ञायाम्, अजीवो नाम मुक्तो भवतु, न कश्चिद्दोषः, एषोऽस्याभिप्राय:-विरुद्धोऽसति बाघने तन्नामो(मा) जीवत्वमिष्टमेवेति सिद्धसाधनाद् विरुद्धाभाव इति । ननु चैवमाह-तस्याब्रुवाणस्य स्वतोऽभ्युपगमविरोध इति बाधने सति कथं विरुद्ध ता चोद्यते ? सर्वत्र च विरुद्धानै कान्तिकत्वेषूभयसिद्धस्य परिग्रह इति न्यायलक्षणात्; मा वाऽत्र परिहारगाथा-दव्वामुत्तत्तसहावजातितो तस्स दूरविवरीयं । ण हि त(ज)च्चतरगमणं जुत्तं णभसो व जीवत्तं ॥ इयमप्यसम्बद्धा, यतः परेणवं चोदिते एषा यज्यते वक्तम, न स्वयं चोदिते विरुद्धे, तत कथमेतदगमनीयं पुज्यक्षमाश्रमणपादानामभिप्रायो लक्षणीयः ? उच्यते-परस्यापि जीवपदार्थश्चाजीवपदार्थश्चैत्युभयं विद्यते, जीवः संसारी मुक्तश्चति द्वधा, तस्य मुक्तस्याजीवत्वापादनमनिष्टमेव परस्यैकान्तवादिनः पदार्थसंकरापत्तिभयात्, तस्याजीवत्वमभ्युपगम एव विरोधः, तत्तश्चासति बाधने विरुद्धचोदनेति युक्तमेवाचायण भण्यते, स्वयमाहतस्याभ्युपगमविरोधाभावात्, परस्य च जीवपदार्थस्याजीवप्राप्तेरनिष्टापादनात् कदाचित् सर्वात्मगुणहाने सिद्धत्वप्राप्तावजीत्ववमेवेत्युपर (?) इति तन्निवारणार्थमियं गाथा युज्यते दवामुत्ततसहावजातितो0 / [प्रव0 पत्र, 62-63 ] माया श्री मनधारीये मुद्रित पत्र 274 मां क्षमाश्रमणपूज्यश्च 'थीणद्धि' इत्यादि गाथायामित्थं व्याख्यातम् " स च किल जधन्योऽनन्तभागः" इत्यादि मा प्रमाणे ने क्षमाश्रमणीय टीकानो उल्लेख कर्यो छे ते लिखित प्रतिना पत्र 26 मां छे. तेम ज मूत्रटीतिना नामथी जे मनःर्यायज्ञानना दर्शन विषे चर्चा करी छे ते लिखित प्रव्र प्रतिना पत्र 35 मां छे. श्री मालधारीए पत्र 208 मां वृद्धटीलरना नामनो उल्लेख कर्यो छे ते क्षमाश्रमश्री माटे के तेमनी टीका माटे नथी. मुद्रित भरधारी थाना पत्र 1106 भां संव्यवहारराशिगतविशेषणं चेह पूर्वटीकाकारैः वृत एम लख्युं छे. आ उल्लेख क्षमाश्रमण महत्तरीय टीकामां नथी, परंतु ए उल्लेख हारिभकीया अने केटयाचायया टीकामां जरूर छे. क्षमाश्रमण-महत्तरीय टीकामां तो आ रीते पाठ छे: अथ एषामेव चतुर्णा सामायिकानां कि केन जीवेन स्पृष्टपूर्वं प्राप्तपूर्वमित्यर्थः, अत उच्यते -सव्वजीवेहिं सुयं । श्रुतज्ञानं मिथ्याइष्टिरपि लभते इति सर्वजीवैरनन्तेन कालेन श्रुतसामायिक लब्धपूर्वमिति सुखमेवोच्यते । ॥ 48मां संव्यवहारराशि विशेषण छ । नलि, मेटले पूर्व । / Page #5 -------------------------------------------------------------------------- ________________ 134 ] ज्ञानांजलि कार शब्दनो अर्थ सामान्य रीते आवश्यकसूत्र आदि उपर टीका करनार आचार्यो ज' समजवानो छे. श्रीमान कोस्थाचार्ये पण पोतानी टीकामां जे टीका, कूतरी, सावरथमूत्रटीवा वगेरे उल्लेख कर्या छे ए बधाय आवश्यकसूत्रनिर्युक्ति उपरनी हारिभद्रीया टीका, यूर्णि आदिने लक्षीने ज छे एम मानवुं जोईए. क्षमाश्रमण-महत्तरीया टीका प्रस्तुत उपलब्ध क्षमाश्रमणप्रारब्ध अने कट्टार्यवादिगणिमहत्तर पूर्ण करेली टीकाने आपणे लभाश्रमण-महत्तरीया टीका तरीके ओळखवी ए वधारे सगवड भरेली वस्तु छे. भाष्यगाथानी संख्याना मुकाबले प्रस्तुत टीकाने अर्धा करतां कांईक वधारे पूर्वभाग श्री क्षमाश्रमण भगवाने रचेले छे अने ते पछीनो समग्र उत्तरभाग श्री महारश्रीन छे. क्षमाश्रमणथीनी टीकानुं स्वरूप संक्षिप्त होई तेमनी पूर्व अंशनी टीका लगभग 4500 श्लेक जेटली छे, जयारे महत्तरश्रीनी टीका सहज विस्तार पामती होई पछीने अंश लगभग 5750 श्लेक जेटलुं छे; एकंदर टीकानुं प्रमाण अनुमान 10250 श्लोक जेटलुं छे; छेवटे दस हजारथी तो ओछुं नथी ज. प्रस्तुत टीकाने कोट्टार्य भगवाने लघुत्ति तरीके ओळखावी छे एथी आपणने एवी लालच सहेजे ज थाय तेम छे के तेमणे प्रस्तुत लघुवृत्ति अने बृहत्ति एम बे वृत्तिओ रची हशे अने प्रस्तुत लघुवृत्ति अने मुद्रित केटयाचार्यनी वृत्तिना प्रणेताना नाममां अमुक साम्य जोतां तेवी कल्पना ऊठवी ए स्वाभाविक वस्तु पण छे; परंतु टीकानुं अवलोकन करतां आपणो ए भ्रम भांगी ज जाय छे अने स्पष्ट रीते लागे छे के बन्नेय टीकाकार एटले के क्षमाश्रमणीय टीकाना अनुसंधाता केट्टार्य महाराज अने मुद्रित टीकाना प्रणेता कोटवाचार्य बनेय आचार्य एक नथी पण जुदा छे. एनां कारणो अनेक छे: - 1. पहेलुं कारण तो ए के, बन्नयना नाम, उपाधि वगेरेमां भेद छे. क्षमाश्रमणीय टीकाना अनुसंधाता आचार्यनुं नाम केट्टार्य छे अने तेमणे पोताने माटे "वादिगणिमहत्तर एवुं विशेषण आप्युं छे, जयारे मुद्रित टीकामां मात्र अंतनी अतिसंक्षिप्त पुपिकामां मात्र रूति टचवार्यता दीवा समाजोति एटलुं ज जणाव्युं छे. जे बनेयना प्रणेता आचार्य एक ज होत तो मोटी जणाती कक्षाचार्याय टीकामां आवी अतिसंक्षिप्त, सादी-विशेषण विनानी पुपिका न ज होत. - 2. बीजुं कारण ए छे के, मुद्रित केटयाचायय टीकामां टीवा, मूनटी), मूतावरवाड, जाव, उननमार्यग्स्: आदि जे उल्लेखो छे ते पैकीनो एक पण उल्लेख क्षमाश्रमण-महत्तरीय टीकामां नथी, तेम ज पत्र 224, 934 आदिमां जे भाग्यना पाठभेदनी नोंध छे ते पण क्षमा मह0 टीकामां नथी. 3. आ उपरांत भलधारी आचार्यो पत्र 273 मां जे तु "सो gf सवगढ जेथवि' इत्यादिगाथायां " स पुनरक्षरलाभ :" इति व्याचक्षते, इदं चानेकदोषान्वितत्वात् jinbhdrgnnisamarzramaUTUATIbhAi वानावसंतमे नक्षर्: ए प्रमाणे जे अन्यना मतनी समाले करीने एने असंगत जणावेल छे, ए पाठ मुकित केटयाचार्याय टीका पत्र 186 मां छे, क्षमाश्रमणमहत्तरीय टीकामां नथी. आ अने आ सिवायनां बीजां घणां एवां कारणो छे के जेथी बनेय टीकाना प्रणेता आचार्यो judI judI vyakti che. Page #6 -------------------------------------------------------------------------- ________________ विशेषावश्यक महाभाष्य-रप टीकानुं अस्तित्व [135 आटलुं जाण्या-विचार्या पछी एक वस्तु ध्यानमां राखवा जेवी छे के ग्रंथप्रमाणनी दृष्टिए क्षमाश्रमण-महत्तरीय टीका करतां केटयाचायय टीका मोटी छे खरी; अर्थात एक टीका 10250 श्लेक जेटली अने बीजी 13700 श्लेक जेटली छे; ते छतां, तात्विक दृष्टिए जोतां, क्षमाश्रमणमहत्तरीय टीका ज विस्तृत अने महत्त्वनी छे. केटलीक कथाओ अने केटलीक गाथाओ के जेने क्षमा मह0 टीकामां सुगम जणावीने छेडी दीधी होय तेनी व्याख्या, विवेचन के सूचन आमां भले होय, परंतु बाकीनां दरेक ताविक के चर्चिक स्थळो वगेरे अंगे तो क्षमाश्रमणमहत्तरीय टीका ज चडियाती छे. ऊडती नजरे बनेय टीकानां संख्याबंध स्थळने सरखावतां क्षमाशमणु-महत्तरीय टीका करतां खास विशेष गणी शकाय तेवुं केटयाचार्याय टीकामां कशुं ज मारा जोवामां आव्युं नथी. परंतु एटलुं तो स्पष्ट देखायुं छे के, लगभग क्षमाश्रमण-महत्तरीय टीकाने सामे राखीने ज केटयाचार्य महाराजे पोतानी टीकानुं निर्माण कर्युं छे. में जे संख्याबंध स्थळोनी सरखामणी करी छे ते दरेक स्थळे क्षमा. मह0 टीका करतां केटयाचायय टीकामां संक्षेप जे जोवामां आव्यो छे, एटलुं ज नहि, पण प्रमाण तरीके आपेलां उद्धरणे पण क्षमा मह0 टीका करतां क्यांय नवां जोवामां आव्यां नथी के खास विशेष पण कशुं करवामां आव्युं नथी, आ विशेनुं बनेय टीकाओनुं विशेष अंतःपरीक्षण बीजी वार करवा विचार राखे छे. विद्वानोने हुं आनंदसंदेश आपुं छुं के प्रस्तुत क्षमाश्रमण--महत्तरीय टीकाने श्रीजिनागामप्रकाशिनी संसद द्वारा सवार प्रकाशमां मूकवा बनतुं करवामां आवशे. वडोदरा, फागण शुदि 2. ("श्री आत्मानंद प्रकाश, फागण, सं. 2004)